________________
१३१
हरिवंशपुराणं।
षष्ठः सर्गः । एकयोजनविष्कंभव्यायामानि तु तान्यपि । शते त्वर्द्धतृतीये द्वे धनुषी बहलानि च ॥ १८ ॥ त्विषा राजतमूर्तीनि जयंति नवमालिकां । तथा शुक्रविमानानि प्रकाशंते समंततः ॥ १९ ॥ जात्यमुक्ताफलाभानि विभांत्यंकमणित्विषा । वृहस्पतिविमानानि बुधानां कनकानि तु ॥२०॥ शनैश्चरविमानानि तपनीयमयानि तु । अंगारकविमानानि लोहिताक्षमयानि हि ॥ २१ ॥ ज्योतिर्लोकविमानानामियं वर्णविकल्पना । अरुणद्वीपवार्धेस्तु केवलं कृष्णवर्णता ॥ २२॥ मानुषोत्तरतः पूर्वमुदयास्तव्यवस्थितिः । परतस्तु समस्तानां स्थितिरेव नभस्थले ॥२३॥ सूयोचंद्रमसास्तेषां ज्योतिषां तु यथायथं । संख्येयानामसंख्यानामिंद्रास्तावत्प्रमाणकाः॥२४॥ तत्रैकादशभिर्मेसमेकविंशैः शनैश्चलाः । ज्योतिष्कास्त्वनवाप्यैव प्रभ्रमति प्रदाक्षणं ॥ २५ ॥ द्वीपे तु द्वौ मतो सूर्यौ द्वौ च चंद्रमसाविह । चत्वारो लवणोदेऽमी द्वीपे द्वादश तत्परे ।। २६ ॥ द्वाचत्वारिंशदादित्याः कालोदे शशिनस्तथा । पुष्करा॰ तु विज्ञेया द्वासप्ततिरमी पुनः ॥२७॥ षट् च षष्टिसहस्राणि तथा नवशतानि च । कोटीकोटयस्तु ताः सर्वाः पंचसप्ततिरेव च ।। २८ ॥ एकैकस्यैव चंद्रस्य परिवारस्तु तारकाः । अष्टाविंशतिनक्षत्रास्तेऽष्टाशीतिर्महाग्रहाः ॥ २९ ॥ परस्तात्पुष्कराढ़े तु द्वासप्ततिरिति स्थिताः। निश्चलाः सर्वदादित्यास्तावंतः शशिनस्तथा ॥३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org