SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ७. जगत्करभाव-सिद्धिः [७. जगत्कतु रभाव-सिद्धिः ] ततः सोपाय एवा[ऽयं ध्वस्त-रागा]दि-दूषण: । सर्वतत्त्वोपदेशी च सर्वज्ञो युक्तिभावतः ॥१॥ 'ज्योतिःशास्त्रादिदेशित्वस्यान्यथानुपपत्तितः । तदर्थसाक्षात्कार्यस्तीत्यनुमा युक्तिरिष्यते ॥ २॥ निरुपाये न सा युक्तिस्तस्यावक्तृत्व-साधनात् । दृ(दु)ष्ट-बाक्त्वाच बुद्धा(द्धादौ)सोपायेऽपि च [नेष्यते]॥३ ।। [विधूत-कल्पना-जालगम्भीरोदारमूर्तये ।। इत्यादि-वाक्य-सद्भावात्स्याद्धि बुद्धेऽप्यवक्तृता ॥४॥ विकल्पयोनयः शब्दा' इति बौद्ध-वचःश्रुतेः । कल्पनाया विकल्पत्वान्न हि बुद्धस्य वक्तृता॥५॥ अमिथ्यार्थ-विकल्पोऽपि तस्य चेत्स्यादिदं भवेत् । विधूत-कल्पन[7]जाल-गंभीरोदारेदं वचः ।। ६ ।। विकल्पयोनि-शब्दस्याऽप्यनिष्टा स्यात्प्रमाणता । ततो बुद्धोऽप्यवक्तैव वक्तृत्वे दुष्टवागपि ।। ७॥ किञ्च ज्ञ(चिज्ञः)स्व-पर-द्रोहिदैत्य-सृष्टति नेश्वरः । सोपायो निरुपायो वा भवेद्वक्ताऽप्ययुक्तवाक् ।।८।। ५ 'कश्चित्पुरुषः सर्वभावसाक्षात्कर्ताऽस्ति, अविसंवादिज्योतिर्मानान्यथानुपपत्तेः' इति भावः । २ प्रमाणवात्तिक १-१ । ३ 'विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः। तेषामन्योन्यसम्बन्धो नार्थान् शब्दाः स्पृशन्त्यमी ॥' -उद्ध० न्यायकुमु. पृ०५३७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003653
Book TitleSyadvadasiddhi
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1950
Total Pages172
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy