________________
३. युगपदनेकान्त-सिद्धि:
बुद्धौ भेदावभासेन व्यावृत्तेश्चेद्भिदा तदा । शब्दत्वादेश्च भेदः स्याद्बुद्धौ बोधावभासतः ॥ ४० ॥
[भेदाभेदाभिधायित्वाच्छब्द शब्दत्वशब्दयोः । भेदावभासनं चास्ति नो चेत्पर्यायशब्दता ॥ ४१ ॥ भेदावभासने न स्यात्प्रतिज्ञार्थैकदेशता । शब्दत्वस्येति चेत्तच्च स्यादनित्यत्वसाधनम् ॥ ४२ ॥ धीभेदेऽपि न तद्भेदो व्यवच्छेद्यभिदत्ययात् । अशब्दो हि व्यवच्छेद्यः शब्दशब्दत्वयोर्द्वयोः ॥ ४३ ॥ “शत्वं ततः स्यादिति चेत्तथा ।
कृतकत्वं न हेतुः स्याद्वयवच्छेद्यं हि नाऽस्य च ।। ४४ ।। अकृतस्यानभीष्टत्वात्तच्चेत्कल्पितमिष्यते । कल्पनाऽन्यत्र किं न स्यात्तत्तत्तत्साधन भवेत् ॥ ४५ ॥ व्यावृत्तेश्चेत्समारोप भेदाभेदस्तदा कथम् । सत्त्वस्यात्र हि नारोपः स चेत्सत्त्वस्य साध्यता ।। ४६ ।। [न सत्त्वस्या] पि चेदत्र दोषान्यो द्घोषणं कथम् । तन्न व्यावृत्तिभेदः स्याद्वयावर्त्याद्वै स्वतोऽपि च ॥ ४७ ॥ व्यावृत्त्या धर्मभेदोऽपि वास्तवः किमवास्तव: । पूर्वश्चेत्स्यादनेकान्तः परश्चेत्सन्ततिः कथम् ॥ ४८ ॥ पूर्वापरक्षणापेक्ष कार्य कारणरूपयोः ।
कचित्क्षणे निरंशेऽपि वास्तवत्वे [तयोश्च हि ] ॥ ४६ ॥ चित्तं कारणमेवाऽस्मिन्नान्या कारणतेति चेत् । कुशलाकुशलत्वं च न चित्ते दातृ-हिंस्रयोः ॥ ५० ॥ तथा च दातुः स्वर्गः स्यान्नरको हन्तुरित्ययम् । नियमो न भवेकि नु विपर्यासोऽपि सम्भवेत् ॥ ५१ ॥
Jain Education International
For Private & Personal Use Only
११
www.jainelibrary.org