SearchBrowseAboutContactDonate
Page Preview
Page 980
Loading...
Download File
Download File
Page Text
________________ (ए ‘क्तिीये सूत्रकृतांगे वितीय श्रुतस्कंधे षष्ठाध्ययनं. त्यासेवंति जीविकाहेतुमाश्रयंति तथाच ये सउपदेशवर्तिनोलोकेस्मिन् चरणेन विरतिप रिणामरूपेणोपेताः समन्वितास्तेषामुनयेषामपि यदनुष्ठानं शोननाशोजनस्वरूपमपि स त् तदसर्वज्ञैराग्दार्शनिः समसदृशं तुल्यमुदात्तं नपन्यस्तं स्वमत्या स्वानिप्रायेण न पुन यथावस्थितपदार्थ निरूपणेनाथवाऽऽयुष्मन् हे एकदंमिन ! विपर्यासमेव विपर्ययमेवो दाहरेदसर्वोयदशोननं तबोननत्वेनेतरत्त्वितरथेति यदिवा विपर्यासति मत्तोन्मत्तप्र लापवदित्युक्तं नवतीति ॥ ५१ ॥ तदेवमेकदंमिनोनिराकत्याईककुमारोयावनगवदंतिकं व्रजति तावदस्तितापसाः परिवृत्य तस्थुरिदं च प्रोचुरित्याह । ( संवबरेणइत्यादि) ह स्तिनं व्यापाद्यात्मनोवृत्तिं कल्पयंतीति हस्तितापसास्तेषां मध्ये कश्चितमएतज्वाच तद्यथा नो बाईककुमार! सश्रुतिकेन सदाल्पबदुत्वमालोचनीयं तत्र ये अमी तापसाः कंदमूलफलाशिनस्ते बदनां सत्त्वानां स्थावराणां तदाश्रितानां वोउंबरादिषु जंगमानामु पघाते वर्त्तते येपि च नैदयेणात्मानं वर्तयंति तेप्याशंसादोषदूषिताश्तश्चेतश्चाटयमानाः पि पीलिकादिजंतूनां उपघाते वर्तते वयंतु संवत्सरेणावि अपिशब्दात् षण्मासेन चैकैकं दस्ति नं महाकायं बाणप्रहारेण व्यापाद्य शेषसत्वानां दयार्थमात्मनोवृत्तिं वर्त्तनं तदामिषेण वर्षमेकं यावत्कल्पयामस्तदेवं वयमल्पसत्वोपघातेन प्रनूततरसत्वानां रदां कुर्मति॥५२॥ संवरेणाविय एगमगं, पाणं दणंता अणियत्तदासा॥ सेसा पजीवाणवलणाय, सियाय योवं गिहिणोवि तम्हा ॥५३॥ संवबरेणाविय एगमगं, पाणं दणंता समणे वएसु ॥आया दिए तं पुरिसे अण, ण तारिसे केवलिणो नवंति ॥५४॥बुद्ध स्स आणाए श्मं समाहिं,अरिंस सच्चिा तिविदेण ताई॥तरिवं समुदं च मदानवोघं,आयाणवंतं समुदाहरेजा तिबेमि ॥५॥ इति अदृश्णाम बमऊयणं सम्मत्तं ॥ अर्थ-हवे आईकुमार कहेले के, अहो हस्तितापसो! तमें (संवन्चरेणावियएगमेगंपा णंहणंताअणियत्तदोसा के.) वर्ष वर्ष प्रत्ये, तथा ब मासप्रत्ये तमे एकेक महोटो जीव हणता थका दोषथकी, निवर्त्या एम कहेवाज नहीं. (सेसाणजीवाणवहेलणाय के०) कारणके, घणा जीवनें न हणता अनें वर्षमा,तथा बमासमा एकजीवनें हणता एवा तमो में पंचेंडियमहाकाय जीवना वधनो आशंसा दोष पण लागेले.अनें साधु तो, सूर्य किरणे प्रकाशित मार्गनें विषे जूसर मात्र दृष्टि शोधता, इर्यासमितें समितावंत बता, बेतालीश दोष रहित थाहारनी गवेषणा करता,याहारना लाने, अथवा अलाने,समवृत्ति वाला Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy