SearchBrowseAboutContactDonate
Page Preview
Page 976
Loading...
Download File
Download File
Page Text
________________ ए४६ हिताये सूत्रकृतांगे वितीय श्रुतस्कंधे षष्टाध्ययनं. त्मतयाऽसौ स्थितः यथा तारास्वेकएव चंदः तथात्मापि सर्वत्र संबध्यतइति ॥४॥थ थाईकमुनिराह । आत्मनोऽविकारित्वे यात्माऽते वा स्वीकते उर्जगसुनगादिनेदेन जीवा न मीयेरन्न झायंते स्वकर्मप्रेरितानरकादिगतिषु न संसरंति सर्वव्यापित्वादेकला तथा न ब्राह्मणान दत्रियान वैश्यान प्रेष्यान शूझनापि कीटपदिसरीसृपाश्च नवंति नरा श्व सर्वेपि देवलोकाश्चेत्येवं गतिनेदोन स्यात् ? ॥ ४ ॥ __॥ टीका-पुनरपि तथैवैकदंमिनः संसारिकजीवपदार्थसाम्यापादनायादुः । (थवत्तरूव मित्यादि) पुरि शयनात्पुरुषोजीवस्तं यथा नवंतोन्युपगतवंतस्तथा वयमपि तमेव विशि नष्टि। अमूर्तत्वादव्यक्तं रूपमस्यासावव्यक्तरूपस्तथा करचरण शिरोयीवाद्यवयवतया स्वतो वस्थानात्तथा महांतं लोकव्यापिनं तथा सनातनं शाश्वतं व्यार्थतया नित्यं नानाविधग तिसंनवेपि चैतन्यलक्षणात्मस्वरूपस्याप्रयुतेस्तथा दयं केनचित्प्रदेशानां खंमशः कर्तुमश क्यत्वात्तथाऽव्ययमनंतेनापि कालैनकस्यापि तत्प्रदेशस्य व्ययानावात्तथा सर्वेष्वपि नूतेषु कायाकारपरिणतेषु प्रतिशरीरं सर्वतः सामस्त्यान्निरंशत्वादसावात्मा नवति कश्व ? चं इश्व शशीव तारानिरश्विन्यादिनिर्नदात्रैर्यथा समस्तरूपः संपूर्णः संबंधमुपयात्येवम सावपि यात्मा प्रत्येकं शरीरैः सह संपूर्णः संबंधमुपयाति तदेवमेकदंमिनिर्दर्शन साम्यापादनेन सामवादपूर्वकं स्वदर्शनारोपणार्थमाईककुमारोनिहितोयत्रैतानि संपूर्णा नि निरुपचरितानि पूर्वोक्तानि विशेषणानि धर्मसंसारयोर्विद्यते सएव पदः सश्रुतिकेन स माश्रयितव्योनवति । एतानि चास्मदीयएव दर्शने यथोक्तानि संति नार्हतेऽतोनवताप्य स्मदर्शनमेवान्युपगंतव्यमिति ॥ 4 ॥ तदेवमनिहितः सन्नाईकुमारस्तउत्तरदानायाह । ( एवमित्यादि ) यदिवा प्राक्तनश्लोकः (यवत्तरूवमित्यादि ) कोवेदांतवाद्यात्मा दैतमते न व्याख्यातव्यस्तथाहि ते एकमेवाव्यक्तं पुरुषमात्मानं महांतमाकाशमिव सर्वव्यापिनं स नातनमनंतमदयमव्ययं सर्वेष्वपि नूतेषु चेतनाचेतनेषु सर्वतः सर्वात्मतया सौव्यव स्थितइत्येवन्युपगतवंतोयथा सर्वास्वपि तारास्वेकएव चंदः संबंधमुपयात्येव चासा वपीत्यस्य चोत्तरदानायाह । (एवमित्यादि) एवमिति तथा नवतां दर्शने एकांते नैव नित्योविकार्यात्मान्युपगम्यते इत्येवं पदार्थाः सर्वेपि नित्यास्तथाचसति कुतोबंध मोदसनावोबंधानावाच्च न नारकतिर्यङ्नरामरलक्षणश्चतुर्गतिकः संसारोमोदानावा च निरर्थकं व्रतग्रहणं नवतां पंचरात्रोपदिष्टयमनियमप्रतिपत्तिश्चेत्येवं च यमुच्यते न वता यथाऽऽवयोस्तुल्योधर्मइति तदयुक्तमुक्तं । तथा संसारांतर्गतानांच पदार्थानां न सा म्यं तथाहि नवतां व्यैकत्ववादिनां सर्वस्य प्रधानादनिन्नत्वात्कारणमेवास्ति कार्यच कार पानिन्नत्वात्सर्वात्मना न विद्यते अस्माकंच इव्यपर्यायोजयवादिनां कारणे कार्य इव्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy