________________
६६
द्वितीये सूत्रकृतांगे प्रथमश्रुतस्कंधे प्रथमाध्ययनं .
विना यद्यपि कांई मने करी तथा कायाये करी प्राणिघात थाय. तोपण तेने नावनी विशुद्धियें कर्मबंध न लागे ते कर्मबंधने नावे निवाणमनिगइ के० निर्वाणपदे पहो चे. एटले मुक्ति पामे एम परवादी कहेले. ॥ २७ ॥ ए उपर दृष्टांत कहेबे पुत्तं पियासमा - रनके० 0 बाप दीकरानो विनाश करी तेनुं मांस आहारने अर्थे कोइक व्यापत्कालने विषे, याहारे संजके संयत जे गृहस्थ ते रागद्वेषरहित थको पुत्रना मांसने खाहारे तथा मेधावी के० पंमितपण एटले संयती दीक्षित ते पण ते मांसनो जमालो के० याहार करतो थको जो शुद्ध अध्यवसाय बे. तो कम्मणानोविलिप्पई के कर्मे नेपातो नयी तेम बीजो प्राणी पण रागद्वेषरहित कर्तो थको कर्मे करी बंधातो नयी ॥ २८ ॥
०
०
॥ दीपिका - कर्म चिंतानष्टत्वमेवाह ॥ जानन् यः प्राणिनो हिनस्ति कायेनशरीरेणच नाकु ही हिंसकः । कोर्थः । कोपादेर्निमित्तात्मनोव्यापारेण जीवान् हंति न कायेन तस्याऽनवद्य कर्मोपचयन स्यादित्यर्थः । तथा प्रबुधोऽजानन् कायेन हिनस्ति तस्यापि मनोव्यापारा नावान्न कर्मबंधः । (पुठोत्ति ) । तेन कर्मणा यसौ केवलमनोव्यापारकतेन केवलका यकियोवेन वा स्ष्टष्टएव संवेदयति स्पर्शमात्रेणैव तत्कर्मानुभवति न तस्याधिको विपाकः स्पर्शानंतरमेव परिशटतीत्यर्थः । एवं तत्सावद्यं कर्माऽव्यक्तमेव न स्पष्टं ॥ २५ ॥ कथं तर्हि कर्मोपचयः स्यादित्याह । ( संतित्ति ) । संत्यमूनि त्रीस्यादानानि कर्मोपादा नानि । यैः पापकर्म क्रियते तान्याह । निक्रम्यं सन्मुखं गत्वा स्वयं हंति ९ परं प्रे ष्य यत्कारयति कुर्वतं वाऽनुजानातीति ३ एतत्कर्मोपादानत्रयं । अयं जावः । केवलं म नसा शरीरेण वा न कर्मबंधः किंतु यंत्र स्वयंकृतकारितानुमतयः क्लिष्टाध्यवसायश्च तत्रैव कर्मबंधः ॥ २६ ॥ एतदेव दर्शयति । तुरवधारणे । एतान्येव त्रीणि व्यस्तानि समस्तानि कर्मोपादानानि यैः पापं कर्म क्रियते । एवं सति यत्र कृतकारितानुमतयः प्राणिहिंसायां न
त्रिविध्याराग द्वेषरहितबुध्या प्रवर्तमानस्य सत्यपि प्राणातिपाते केवलेन म नसा मनोव्यापाररहितेन कायेन उजयेन वा विशु-बुदेर्न कर्मबंधस्तदनावान्निर्वाणम निगच्छति प्राप्नोति ॥ २७ ॥ जावशुध्या प्रवर्तमानस्य हिंसायामपि कर्मबंधो न स्यादि यत्रार्थे दृष्टांतमाह । ( पुत्तंति ) । पिता पुत्रं समारज्य व्यापाद्य याहारार्थ कस्यां चित्त था विधायामापदि रागदे पर हितोऽसंयतो गृहस्थस्तन्मांसं नुंजानोपि । चशब्दोप्यर्थे । मेधा वी संयतोपि नु॑जानः कर्मणा नोपलिप्यते । यथा पितुः पुत्रं व्यापादयतोपि शुद्धमन सः कर्मबंधोन स्यात्तथा तस्यारक्तद्विष्टस्य प्राणिवधे न कर्मबंधः ॥ २८ ॥
॥
॥ टीका- यथा च ते कर्मचिंतातोनष्टास्तथा दर्शयितुमाह । (जा का ये सपा नट्टीत्यादि) । यो हि जानन्नवगच्छन् प्राणिनो हिनस्ति कायेन चाऽनाकुट्टी । कुट्टछेदने । याकुट्टनमा कुट्टः सवि
Jain Education International
For Private Personal Use Only
www.jainelibrary.org