________________
राय धनपतसिंघ बादाडुरका जैनागमसंग्रह नाग डुसरा.
६७
1
द्यते यस्यासावाकुट्टी नाकुना कुट्ट । इदमुक्तं नवति।यो हि कायादेर्निमित्तात् केवलं मनोव्या पारेण प्राणिनोव्यापादयति नच कायेन प्राण्यवयवानां बेदननेदनादिके व्यापारे वर्त ते न तस्याऽवद्यं । यस्य कर्मोपचयोन नवतीत्यर्थः । तथाऽबुधोऽजानानः कायव्या पारमात्रेण यंच हिनस्ति प्राणिनं तत्रापि मनोव्यापारानावान्न कर्मोपचयइति । अनेन च श्लोकार्थेन यक्तं निर्युक्तिरुता । यथा चतुर्विधं कर्म नोपचीयते निकुसमयइति । तत्र परिज्ञोपचितमविज्ञोप चिताख्यं नेद ६यं साचाडपात्तं । शेषं त्वीयपथस्वप्नां तिकनेद व्यंच शब्देनोपात्तं । तत्रेरणमीर्या गमनं तत्संब-धः पंथाईर्यापथस्तत्तत्प्रत्ययं कर्मेर्यापथं । एतडुक्तं वति । पथि बतोयथाकथंचिदन निसंधेर्यत्प्राणिव्यापादनं नवति कर्मणश्चयोन नव ति तथा स्वप्नांतिकमिति । स्वप्नएव लोकोक्त्या स्वमांतः सविद्यते यस्य तत्स्वमांतिकं तदपि न कर्मबंधाय । यथा स्वमे मुजिक्रियायां तृप्यनावस्तथा कर्मणोपीति । कथं तर्हि तेषां कर्मोपचयोनवतीत्युच्यते । ययसौ हन्यमानः प्राणी नवति हंतुश्च यदि प्राणीत्येवं ज्ञा नमुत्पद्यते तथैनं हन्मीत्येवं च यदि बुद्धिः प्राहुःष्यादेतेषु च सत्सु यदि कायचेष्टा प्रवर्त ते तस्यामपि यद्यसौ प्राणी व्यापाद्यते ततोहिंसा ततश्च कर्मोपचयोनवतीत्येषामन्यत राजावेपि न हिंसा नच कर्मचयः । श्रत्र च पंचानां पदानां द्वात्रिंशगाजवंति । तत्र प्रथम जंगे हिंसकोऽपरेष्वेकत्रिंशत्स्वहिंसकः । तथाचोक्तं । प्राणी प्राणिज्ञानं, घातकचित्तं च तजता चेष्टा ॥ प्राणैश्च विप्रयोगः पंचनिरापद्यते हिंसा ॥ १ ॥ किमेकांतेनैव परिज्ञोपचि तादिना कर्मोपचयो न भवत्येव काचिद्व्यक्तिमात्रेति दर्शयितुं श्लोकपश्चार्धमाह । पुट्ठोत्ति । तेन केवलमनोव्यापाररूपपरिज्ञोपचितेन केवलकाय क्रियोछेदेन वाऽविज्ञोपचितेनेर्या पथेन स्वमतिकेन च चतुर्विधेनापि कर्मणा स्ष्टष्ट ईषत्सुप्तः संस्तत्कर्माऽसौ स्पर्शमात्रेणैव परमनुभवति न तस्याधिको विषाकोस्ति । कुड्यापतित सिकतामुष्टिवत्स्पर्शानंतरमेव परि शटतीत्यर्थः । अतएव तस्य चयानावोऽनिधीयते न पुनरत्यंतानावइति । एवं कृत्वा तदव्यक्तमपरिस्फुटं । खुरवधारणे । अव्यक्तमेव स्पष्टविपाकानुनवानावात् । तदेवमव्यक्तं सहावद्येन गण वर्तते तत्परिज्ञोपचितादिकर्मेति ॥ २५ ॥ ननु च यद्यनंतरोक्तं चतुर्विधं कर्म नोपचयं याति कथं तर्हि कर्मोपचयोनवतीत्येतदाशंक्याह । ( संतिमेइ त्यादि) । संति विद्यते यमूनि त्रीणि यादीयते स्वीक्रियते मीनिः कर्मेत्यादानानि । एतदेव दर्शयति । यैरादानैः क्रियते विधीयते निष्पाद्यते पापकं कल्मषं तानि चामू नि । तद्यथा । अतिक्रम्येत्यानिमुख्येन वध्यं प्राणिनं कांत्वा तद्घातानिमुखं चित्तं वि धाय यत्र स्वतएव प्राणिनं व्यापादयति तदेकं कर्मादानं । तथाऽपरं च प्राणिघाताय प्रेष्यं समादिश्य यत्प्राणिव्यापादनं तद्दितीयं कर्मादानमिति । तथाऽपरं व्यापादयंत म नसाऽनुजानीतइत्येतत्तृतीयं कर्मादानं । परिज्ञोपचितादस्यायं जेदः । तत्र केवलं मनसा
Jain Education International
For Private Personal Use Only
www.jainelibrary.org