SearchBrowseAboutContactDonate
Page Preview
Page 969
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बादाडुरका जैनागम संग्रह नाग दुसरा. ए३ए विषे स्थित एटले प्रवर्त्तमान एवो साधु पिहे एटले मायारहित थको प्रथवा, स्नेहरहित यको, संयमानुष्ठानने याचरे, एटले पाले. ( बुदे मुली सीलगुणोववेए के० ) बुद्ध एटले तत्त्वनो जाए, मुणी एटले त्रिकालवेदी, त्रण कालनो जाए, सील एटले याचार ते उपशमादिक तथा गुण, एटने मूलोत्तर गुणरूप तेणें करी उपपेत एटले सहित, एवो साधु, (अवडते पानगती सिलोगं के० ) प्रत्यर्थ एटले सर्वगुणसंपन्न ते, लोक एटले या लोकनें विषे, घनें लोकोत्तरनें विषे, संतोषकारक श्लाघानें पाउणत्ती एटले पामे ॥ ४ २ ॥ || दीपिका-नूतानां प्राणिनां हिंसा निशंकया सावद्यव्यापारं जुगुप्समानः परिहरन् सर्वेषां प्राणिनां दमं निहाय त्यक्त्वा साधवस्तथाप्रकारमयुद्धाहारं न गुंजते तस्मादेषो नुधर्मः संयतानामिह जैनमते तीर्थकराचरणादनुपश्चाच्चर्यतइत्यनुधर्मइति ॥ ४१ ॥ निर्ययधर्मे साधुमार्गे स्थित पूर्वोक्तं समाधिं प्राप्तोऽस्मिन्समाधौ सुष्टु स्थित्वाऽनिहोनि मयः सन् चरेत्संयमे बुज्ञाततत्वोमुनिः शीलेन क्रोधोपमेन गुणैश्च मूलोत्तरनूतैरुपेतो युक्तोत्यर्थ तां सर्वातिशायिनीं श्लाघां प्राप्नोति । यक्तं । " राजानं तृण तुल्यमेव मनुते श केपि नैवाद, वित्तोपार्जनरक्षणव्ययकृताः प्राप्नोति नो वेदनाः ॥ संसारांतरवर्त्यपीह ल ते शं मुक्तवन्निर्नयः, संतोषात्पुरुषोमृतत्वमचिराद्यायात्सुरेंशचित " इति ॥ ४२ ॥ ॥ टीका - किंच | ( नूया निसंका एइत्यादि ) नूतानां जीवानां उपमर्दशंकया सावद्यम नुष्ठानं जुगुप्समानापरिहरतस्तथा सर्वेषां प्राणिनां दंमयतीति दंमः समुपतापस्तं निहाय परित्यज्य सम्यगुबिताः सत्साधवोयतस्ततोन गुंजते तथाप्रकारमाहारमशुद्ध जातीय में बोनुधर्मास्मिन् प्रवचने संयतानां यतीनां तीर्थकराचरणादनुपश्चाच्चर्यतइत्यनुना वि शेष्यते । यदि चापुरिति स्तोकेनाप्यतिचारेण वा बाध्यते शिरीषपुष्पमिव सुकुमारइत्यतो ऽणुता विशेष्यतइति ॥ ४१ ॥ किंचान्यत् ॥ ( ग्गिंधम्ममित्यादि ) नास्मिन्मौनी धर्मे बाह्यान्तररूपोथोस्यास्तीति निर्ययः सचासौ धर्मश्व निर्यथधर्मः सच श्रुतचारित्रा ख्यः दांत्यादिकोवा सर्वज्ञोक्तस्तस्मिन्नेवंभूते धर्मे व्यवस्थितइमं पूर्वोक्तसमाधिमनुप्राप्तो ऽस्मिंश्चायुदाहारपरिहाररूपे समाधौ सुष्टुतिशयेन स्थित्वाऽनिहोऽमायोऽथवा निहन्यत इति निहोन निहोऽनिहः परीषदैरपीडितो यदिवा स्निहबंधने स्निहइति स्नेहरूपबंधनर हितः संयममनुष्ठानं चरेत् तथा बुद्धोऽवगततत्वोमुनिः कालत्रयवेदी शीलेन क्रोधाद्युपशम रूपेण गुणैश्च मूलोत्तरगुणनूतैरुपेतोयुक्तइत्येवं गुणक लितोऽत्यर्थ तां सर्वगुणातिशायिनीं सर्व ६ दोपरमरूपां संतोषात्मिकां श्लाघां प्रशंसां लोके लोकोत्तरेवाऽऽप्नोति । तथा चोक्तं । "राजा नं तुल्यमेव मनुते शक्रेपि नैवादरो, वित्तोपार्जनरक्षणव्ययकृताः प्राप्नोति नो वेदनाः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy