SearchBrowseAboutContactDonate
Page Preview
Page 968
Loading...
Download File
Download File
Page Text
________________ ए३७ तीये सूत्रकृतांगे द्वितीय श्रुतस्कंधे षष्ठाध्ययनं. पश्यतांतरं । एकस्य क्षणिका तृप्तिरन्यः प्राणैर्वियुज्यते"॥३॥ तदेवं महादोषं मांसादन मिति मत्वा यविधेयं तदर्शयति । एतदेवंनूतं मांसादनानिलाषरूपं मनोंतःकरणं कुश लानिपुणामांसाशित्वविपाकवेदिनस्तन्निवृत्तिगुणानिज्ञाश्च न कुर्वति तदनिलाषादात्म नोनिवर्तयंतीत्यर्थः।वास्तां तावन्नदणं वागप्येषा यथा मांसनदणेऽदोषश्त्यादिका नारत्य निहितोक्ता मिथ्या। तुशब्दान्मनोपि तदनुमत्यादौ न विधेयमिति तन्निवृत्तौ चेहैवानुपमा श्लाघाऽमुत्र च स्वर्गापवर्गगमन मिति । तथाचोक्तं । " श्रुत्वा दुःखपरंपरामतिघणां मां साशिनां उर्गति, ये कुर्वति गुनोदयेन विरतिं मांसादनस्यादरात् । तद्दीर्घायुरदूषितं गदरुजा संनाव्य यास्यति ते, मत्र्येषूनटनोगधर्ममतिषु स्वर्गापवर्गेषु चेत्यादि' ॥३७॥ न केवलं मां सादनमेव परिहार्यमन्यदपि मुमुक्कूणां परिवर्तव्यमिति दर्शयितुमाह । (सक्वेसिमित्यादि) सर्वेषां जीवानां प्राणार्थिनां न केवलं पंचेंड्रियाणामेवेति सर्वग्रहणं दयार्थतया दयानिमि तं सावद्यमारंनं महानयं दोषश्त्येवं मत्वा तत्परिवर्जयंतः साधवस्तखंकिनोदोषशंकिन ऋषयोमहामुनयोझातपुत्रीयाः श्रीमन्महावीरवईमानशिष्याः उदिष्टं दानाय परिकल्पि तं यजक्तपानादिकं तत्परिवर्जयंति ॥ ४० ॥ नूयानिसंकाए उगंउमाणा, सवेसिपाणाण निदाय दंझ॥ तम्हा ण मुंजंति तहप्पगारं, एसोणुधम्मो श्द संजयाणं॥४१॥निग्गं उधम्ममि इमं समाहिं, अस्सि सुठिचा अणि चरेजा ॥ बुद्धे मुणी सीलगुणोववेए, अबलते पानणती सिलोगं ॥४॥ अर्थ-वली पण साधुनो आचार कहेजे. (नूयानिसंकाएगंडमाणा के० ) नूत जे प्राणी तेना मर्दननी शंकायें सावधानुष्ठाननें उगंबता निंदता, तथा (सवेसिपाणाण निहायदंझ के०) सर्व प्राणीनो दंम एटले विनाश, तेने निहाय एटले बांकीने त्याग करी ने सम्यक् चारें प्रवर्त्तता एवा साधु ( तम्हाणनुजंतितहप्पगारं के० ) ते कारणे त था प्रकारना एटले आधाकर्मादिक दोषे दूषित एवा ते थाहारने ण जुजंति एटले न ज मे, न नोगवे. (एसोषुधम्मोहसंजयाणं के० ) था जगत्माहे यतिनो धर्म, ते अ पुधर्म, एटले श्री तीर्थकरनी पडवाडे जाणवो. जेम श्री तीर्थकरें निर्दोष याहार ग्रह णादिक धर्म आचस्यो, तेम तेने अनुसारें साधु पण, एहिज धर्म आचरे. इत्यर्थः॥४१॥व ली पण साधुनो आचार कहेले. (निग्गजधम्मंमिश्मंसमाहिं के०) नथी जेनें विषे बा ह्य अनें अन्यंतर ग्रंथि एवो जे धर्म, तेने विषे ए पुर्वोक्त जे समाधि एटले सुजता अहारनुले , (अस्सिसुविचायणिहेचरेजा के०) इत्यादिकनें पामीनें सम्यक् अनुष्ठानरूप समाधिनें Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy