SearchBrowseAboutContactDonate
Page Preview
Page 967
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ए३७ नथी एवी असत्य वाणीपण बोले नहिं. किंबदनाः वधारे गुंकहिये॥३॥ हवे मांसादिक तो अनदय कहेवाय, त्यारें बीजो आहार साधुनें अनदय होय के नहीं ? त्यां कहे के, बीजो पण सदोष आहार, साधुने परिहरवो (सक्वेसिंजीवाणदयध्याए के०) स व जीव एकेंख्यिादिक तेनी दयाने अर्थे, दयाने निमत्तें (सावऊदोसंपरिवङयंता के० ) सावद्य जे आरंनादिक, तेने महा दोषरूप जाणी, परिहरतां थकां (तस्संकियोसि पोनायपुत्ता के०) ते सावद्यना दोष थकी शंकाता एटले बीहिता एवा महाऋषीश्वर झात पुत्र श्रीमहावीर देव तेमना शिष्यो होय. ते ( नदिहनतपरिवऊयंति के०) नहि ष्टनक्त एटले जे साधुनें देवानें अर्थज कल्पेलो एवो आहार होय, तेनें परिहरे वर्जे. ए साधुनो आचार जाणवो ॥ ४० ॥ ॥ दीपिका-ये बौधायपि तथाप्रकारं मांसं झुंजते ते पापमजानंतोनिर्विवेकिनः सं तः सेवंते । यउक्तं । “ हिंसामूलममेध्यमास्पदमलं ध्यानस्य रौइस्य य,द्वीनत्सं रुधिराबि लं कमिगृहं उगधिपूयादिकं ॥ शुक्रातृप्रनवं नितांतमलिनं सन्निः सदा निंदितं, कोचुंक्ते नरकाय राससमोमांसं तदात्महः ॥ १॥ तथा । मांस नदयिताऽमुत्र यस्य मांसमि हादयहं ॥ एतन्मांसस्य मांसत्वं प्रवदंति मनीषिणः॥२॥ योऽत्ति यस्य च तन्मांसमुनयोः पश्यतांतरं ॥ एकस्य दणिका तृप्तिरन्यः प्राणैर्वियुज्यते" ॥३॥ तदेवं दोषं मत्वा कुशला मांसानिला मनोन कुर्वति वागप्येषा न मांसनदणे दोषइत्यादिका उक्ता सती मिथ्या निवृत्तिस्तु महागुणाय । यउक्तं । "श्रुत्वा फुःखपरंपरामतिघृणां मांसा शिनां उर्गतिं, ये कुर्व ति शुनोदयेन विरतिं मांसादनस्यादरात् ॥ तदीर्घायुरदूषितं तदरुजासंनाव्य यास्यति ते, म] नटनोगधर्ममतिषु स्वर्गापवर्गेषु वा” इति ॥ ३५ ॥ सर्वेषां जीवानां दयार्था य सावद्यदोषं परिवर्जयंतः त किनोदोषशंकिनः रुषयोज्ञातपुत्रीयाः श्री वीर शिष्याउ द्दिष्टनक्तं परिवर्जयंति ॥ ४० ॥ ॥ टीका-इत्येतच तेषां महतेऽनयेति दर्शयति (जेयावीत्यादि ) येचापि रसगौर वगृक्षाः शाक्योपदेशवर्तिनस्तथाप्रकारं स्थूलोरनसंस्कृतं घृतलवणमरिचादिसंस्कृतं पि शितं मुंजतेऽश्नति तेऽनार्याः पापं कल्मषमजानानिर्विवेकिनः सेवंते याददते । तथा चोक्तं । "हिंसामूलममेध्यमास्पदमलं ध्यानस्य रौइस्य य,दीनत्सं रुधिरा बिलं कमिगृहं उर्ग धिपूयादिकं ॥ शुक्राटुक्प्रनवं नितांतमलिनं समिः सदा निंदितं, कोचुक्ते नरकाय राह ससमोमांसं तदात्मद्रुहः ॥ ॥ अपिच । मांस नदयिताऽमुत्र यस्य मांसमिहादयहं । एतन्मांसस्य मांसत्वं प्रवदंति मनीषिणः ॥ ५ ॥ तथा । योऽत्ति यस्य च तन्मांसमुनयोः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy