SearchBrowseAboutContactDonate
Page Preview
Page 963
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहाउरका जैनागम संग्रह नाग उसरा. ए३३ ज्ञानें करी तमारो यश पूर्व बने पश्चिम समुह सुधी पहोतो, विस्तार पाम्यो, (उलोइए पाणितलेहिएवा के०) तथा तमोयें एवे विझाने करी, अवलोकन करवे करी, ए लोकने पाणितलस्थितनी पेठे अवलोक्यो, तो अहो ! अमें तमारा विज्ञानना अतिशयतुं वर्णन गुं करियें? एवं तमारा सर झातापणुं क्यांही पण देखातुं नथी,जे खलपिमथ में पुरुष, तथा तुंबडु, अनें बालकनो अंतर कांइ पण जणाय नहीं, तो वली हवे जाण पणामां बाकी पण युं रझुं? ॥ ३४ ॥ ___॥ दीपिका-वाचानियोगोवागनियोगस्तेन यदावरेत्कुर्यात् पापं कर्म तादृशीं वाचं नोदादरेन्न वदेत् एतचनं गुणानामस्थानं दीदितोन ब्रूयात् उदारं सुष्टु निःसारमिति यत्वलेपि पुरुषः पुरुषोपि खलः अलाबुकं बालकः बालकोवाऽलाबुकमिति निःसारत्वमि त्यर्थः॥ ३३ ॥ अहो ! एवमंगीकृते सति युष्मानिरथानंतरमर्थस्तत्वं लब्धं जीवानामनु कर्मविपाकः नागः सुविचिंतितः एवंनतेन ज्ञानेन नवतां यशः पूर्व समुमपरं च पृष्ठ गतमित्यर्थः । नवनिरवलोकितएवायं लोकः पाणितलस्थितश्वेति ॥ ३४ ॥ ॥ टीका-किंचान्यत् । (वायानियोगेणमित्यादि ) वाचानियोगोवागनियोगस्तेना पि यद्यस्मादावत्पापं कर्म ततोविवेकी नाषागुणदोषज्ञोन तादृशीं नाषामुदाहरेन्नानि दध्याद्यतएवं ततोऽस्थानमेत चनं गुणानां नहि प्रव्रजितोयथावस्थितोर्यानिधाय्येत दारं सुष्टु परिस्थूरं निःसारं निरुपपत्तिकं वचनं न ब्रूयात् तद्यथा पिण्याकोपि पुरुषः पुरु पोपि पिण्याकस्तथाऽलाबुकमेव बालकोबालकएवाऽलाबुकमिति ॥३३ ॥ सांप्रतमाईककु मारएव तं निढुकं युक्तिपराजितं संतं सोल्नु बिनणिषुराह । (लक्षेत्यादि ) यहो युष्मा निरथानंतर्ये एवंनतान्युपगमे सति लब्धार्थो विज्ञानं यथावस्थितं तत्वमिति तथावगतः सुचिंतितोनवनिर्जीवानामनुनागः कर्मविपाकस्तत्पीडेति तथैवंजूतेन विज्ञानेन नवतां यशः पूर्वसमुश्मपरंच पृष्ठं गतमित्यर्थः। तथा नवनिरेवं विधविज्ञानावलोकनेनावलो कितः पाणितलस्थश्वायं लोकति यहों! नवतां विज्ञानातिशयोयत नवंतः पि स्याक पुरुषयोर्बालालाबुकयोर्वा विशेषाननिझया पापस्य कर्मणोयर्थतनावाजावं प्रा कल्पितवंतइति ॥ ३ ॥ जीवाणुनागं सुविचिंतयंता, आदारिया अन्नविदायसोहिं ॥न वियागरे बन्नपनपजीवि, एसोणुधम्मोश्द संजयाणं ॥ ३५ ॥ सिणायगाणं तु ज्वे सदस्से,जे नोयए निइए निकुयाणं ॥ अ संजए लोहियपाणि सेऊ, णियबत गरिदमिदेव लोए ॥३६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy