________________
ए३० दितीये सूत्रकृतांगे वितीय श्रुतस्कंधे षष्ठाध्ययनं. दु कोण ? ते कहेजे. (वयंतिजेयाविपडिस्सुणंति के०) एक तो जे खलपिमीनी बुधिय पु रुपनें पचावे, अनें तेमांहे पाप नथी एम कहे, अने बीजो जे तेमनुं एवं वचन अंगी कार करे, ए बेढुनें न नथी. एवी जावगुड़ियें मोद नथी, माटें दुं एवो मा र्ग केम यादरुं? ॥ ३०॥
॥ दीपिका-स्नातकाबौक्षशिष्यास्तेषां निकुकाणां सहस्रक्ष्यं निजे बौदधर्मे कश्चि उपासकः पचनाद्यारंनं कृत्वापि नोजयेत् ते बहवोपि श्रद्धालवः पुण्यस्कंधं महांत स मावा रोप्याख्यादेवानवंति महासत्वाः ॥ २ए ॥ बौद्धरित्युक्ते आईकः प्राह । यत्त व मते कथितं तत्संयतानामयोग्यरूपमघटमानमिदं यत्प्राणानामिडियादीनां घातेन पा पं कृत्वा तदनावं वदंति खलबुध्या पुरुषं नतोपि न पापमिति पुरुषबुच्या खलपातीपा पवानिति वचनं तेषां अबोध्ये श्रबोधिलानार्थ तयोईयोरपि स्यात् । को दौ? ये एवं पू क्तिं वदंति येच तेन्यः शृएवं ति तयोईयोरपि असाध्वेतत् यज्ञानावृतमूढजननावयु च्या शुदिन स्यादित्यर्थः ॥ ३० ॥
॥ टीका-पुनरपि शाक्यएव दानफलमधिकृत्याह । (सिणायगाणमित्यादि) स्नात काबोधिसत्वाः।तुशब्दारपंचशिक्षापदिकादिपरिग्रहातेषां निकुकाणां सहस्त्र ध्यं निजे शाक्य पुत्रिये धर्मे व्यवस्थितः कश्चिपासकः पचनपाचनाद्यपि कृत्वा नोजयेत्समांसगुडदाडिमे नेष्टेन नोजनेन ते पुरुषामहासत्वाः श्रमालवः पुण्यस्कंधं महांतं समावयं तेनच पुण्य स्कंधेनारोप्याख्यादेवानवंत्याकाशोपगाः सर्वोत्तमां देवगतिं गचंतीत्यर्थः ॥ २ ॥ तदेवं बुध्न दानमूलः शीलमूलश्च धर्मः प्रवेदितस्तदेह्यागब बौसिमांतं प्रतिपद्यस्वेत्येवं नि कुकैरनिक्षितः सन्नाकोऽनाकुलया दृष्ट्या तान्वीक्ष्योवाचेदं वक्ष्यमाणमित्याह । (थ जोगरूवमित्यादि) हास्मिन्नवदीये शाक्यमते संयतानां निर्णां यमुक्तं प्राक्त दत्यंते नायोग्यरूपमघटमानकं तथा ह्यहिंसार्थमुजितस्य त्रिगुप्तिगुप्तस्य पंचसमितिसमितस्य स तः प्रव्रजितस्य सम्यक् ज्ञानपूर्विकां क्रियां कुर्वतोनावशुद्धिः फलवती नवति तदिपर्य स्तमतेस्त्वज्ञानातस्य महामोहाकुलीकतांतरात्मतया खलपुरुषयोविवेकमजानतः कुत स्त्यानावशुधिरत्यंतमसांप्रतमेतदुक्षमतानुसारिणां यत्खलबुच्या पुरुषस्य शूले प्रोतनपच नादिकं तथा बुधस्येवान्नबुध्यापिशितनदाणानुमत्यादिकमिति । एतदेव दर्शयति । प्राणा नामिडियायामपगमेन तुशब्दस्यैवकारार्थत्वात्पापमेव कृत्वा रससातागौरवादिगृहास्तदना वं व्यावर्णयंत्येतच्च तेषां पापानावव्यावर्णनमबोध्यै थबोधिलानार्थ तयो योरपि संपद्यते ऽतोसाध्वेतत्।कयोध्योरित्याह । ये वदंति पिण्याकबुक्या पुरुषपाकेपि पातकानावं येच
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org