________________
६४
द्वितीये सूत्रकृतांगे प्रथम श्रुतस्कंधे प्रथमाध्ययनं.
॥ टीका - पुनरपि तदूषणानिधित्सयाऽऽह । ( एवमित्यादि ) । एवमनंतरोक्तया नी एके केचनाsज्ञानिका वितर्का निर्मीमांसानिः स्वोत्प्रेक्षिता निरसत्कल्पनानिः परमन्यमा हैतादिकं ज्ञानवादिनं न पर्युपासते न सेवते स्वावलेपग्रहस्तावयमेव तत्त्वज्ञानानि ज्ञानपरः कश्चिदित्येवं नान्यं पर्युपासंतइति । तथात्मीयैर्विकल्पैरेवमन्युपगतवतोयथा ऽयमेवास्मदीयोऽज्ञानमेव श्रेयइत्येवमात्मकोमार्गः। अंजूरिति । निर्दोषत्वा यक्तः स्पष्टः परै स्तिरस्कर्तुमशक्यजुर्वा प्रगुणोऽकुटिलः । यथाव स्थितार्था निधायित्वात् । किमिति ए वमदिति । हिर्यस्मादर्थे । यस्मात्ते डुर्मतयो विपर्यस्तबु८यइत्यर्थः ॥ २१ ॥ सांप्रतम ज्ञानवादिनां ज्ञानवादिनां स्पष्टमेवाऽनर्थानिधित्सयाह । ( एवं तक्का इत्यादि) एवं पूर्वो कन्यायेन तर्कया स्वकीय विकल्पनया साथयंतः प्रतिपादयं तोधर्मे कांत्यादिके धर्मे च जीवोपपादिते पापेऽको विदाय निपुणाःखमसातोदयलक्षणं तदेतुं वा मिथ्यात्वाद्युप चितकर्मबंधनं नातित्रोटयंति व्यतिशयेनैत व्यवस्थितं । तथा ते न त्रोटयंत्यपनयतीति । अत्र दृष्टांतमाह । यथा पंजरस्थः शकुनिः पंजरं त्रोटयितुं पंजरबंधनादात्मानं मोचयितुं नालमेव मसावपि संसारपंजरादात्मानं मोचयितुं नालमिति ॥ २२॥ अधुना सामान्येनैकांतवा दिमत दूषणार्थमाह । ( सर्वसयमित्यादि ) स्वकं स्वकमात्मीयं च दर्शनमन्युपगतं प्रशंसंतोवर्ण यतः समर्थयतोवा । तथा गर्हमाणानिंदतः परकीयां वाचं । तथाहि । सांख्याः सर्व स्याविर्भाव तिरोभाववादिनः सर्व वस्तु ऋषिकं निरन्वय निरीश्वरं वेत्या दिवा दिनोबोदान दू पयंति तेपि नित्यस्य क्रमयौगपद्याच्यामर्थक्रियाविरहात् सांख्यान् । एवमन्येपि इष्टव्या इति । तदेवं यएकांतवादिनः । तुरवधारणे निन्नक्रमश्च । तत्रैव तेष्वेवाऽत्मीयात्मीयेषु दर्शने षु प्रशंसां कुर्वाणाः परवाचं च विगर्हमाणावि इस्ते विद्वांसश्वाऽऽचरंति तेषु वा वि शेषेणोति स्वशास्त्रविषये विशिष्टं युक्तिव्रातं वदति । तेचैवं वादिनः संसारं चतुर्गतिने देन संसृतिरूपं विविधमनेक प्रकारमुत्प्राबल्येन श्रिताः संबद्धाः । तत्र वा संसारे उषिताः संसारांतर्वर्तिनः सर्वदा नवंतीत्यर्थः ॥ २३ ॥ सांप्रतं यक्तं नियुक्तिकारेणोद्देशकार्याधि कारे कर्मचर्यं न गति चतुर्विधं निकुसमयइति तदधिकृत्याह । (याहावरमित्यादि ) | त्यानंतये । ज्ञानवादिमतानंतर मिदमन्यत् पुरा पूर्वमाख्यातं कथितं । किंपुन स्तदित्याह । क्रियावादिदर्शनं । क्रियैव चैत्यकर्मादिका प्रधानं मोहांगमित्येवं वदितुं शीलं ये षां ते क्रियावादिनस्तेषां दर्शनमागमं क्रियावादिदर्शनं । किंनूतास्ते क्रियावादिनइत्याह । कर्म ज्ञानावरणादिके चिंतापर्यालोचनं कर्मचिंता तस्याः प्रणष्टापगताः कर्मचिंता प्रणष्टाः । यतस्ते यविज्ञानाद्युपचितं चतुर्विधं कर्मबंधं नेवंत्यतः कर्मचिंता प्रणष्टास्ते षां चेदं दर्शनं दुःखस्कंधस्यासातोदयपरंपराया विवर्धनं जवति । क्वचित्संसारवर्धन मिति पाठः । तेह्येवं प्रतिपद्यमानाः संसारस्य वृद्धिमेव कुर्वेति नोछेदमिति ॥ २४ ॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org