SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागमसंग्रह नाग उसरा. १३ ते पंजरं के पंजरमांहे पड्यु थकुं पांजराने त्रोडीने पोताने मूकावी शके नहीं. तेम ए अज्ञानवादी पण पोताने संसारपंजरथकी मूकावी शके नहीं एम जाणवू. ॥ २॥ हवे सामान्याकारे एकांत मतिने दूषण करेले संयंसयंपसंसंता के सर्व दर्शनी पोतपोता नुं दर्शन प्रशंसतां अने परंवयं के पारकां वचनने गरहंता के निंदतां जेन के जे तब के त्यां एरीते विनस्संति के पोता- विक्षांस एटले पंमित पणुं देखाडेले. ते के ते एवां वचनना बोलनार संसार के चतुर्गतिक संसारमाहे विनस्सिया के विशेषे बां ध्या बता थनंतो काल तब के त्यांज रहे. ॥ २३ ॥ एटले अन्नाणवाईगया के अ ज्ञानवादी कह्या. हवे क्रियावादीनो मत कहे. थह के अथ एटले हवे अवरं के अपर एटले अज्ञानवादीना मतथकी अनंतर पुरस्कार्य के पूर्व कह्यु. एवं किरि यावाइदरिसणं के क्रियावादीनुं दर्शन, ते क्रियावादी केवाले, कम्मचिंतापणहाणं के कर्मचिंताप्रनष्ट एटले कर्म जे ज्ञानावरणीयादिक तेने विषे चिंता एटले बालोच यूँ ते थकी प्रनष्ट थयेला एटले ते कर्मबंधनो परमार्थ जाणे नहीं तेथी तेनुं दर्शन निःकेवल संसारस्तप्पवणं के० संसार, वधारनार जाणवू. ॥ २४ ॥ ॥ दीपिका-दूषणांतरमाह । ( एव मिति )। एवं पूर्वोक्तनीत्या एकेऽझानवादिनोवि तर्का निर्मीमांसानिः स्वमतिकल्पनानिः परमन्यं जैनादिकं न पर्युपासते न सेवते स्वम तमेव श्रेयइति ज्ञात्वा तदेव सेवंते नान्यं ज्ञानादिवादिनं । तथा (अप्पणोत्ति)। आत्मी यैर्वितर्कैः सुविचारैरयमस्मदीयोमार्गोऽजुर्निर्दोषत्वाध्यक्तः स्पष्टरुजुर्वा प्रगुणोऽकुटि लः। हियस्मात्ते उर्मतयस्ततएव एवमादुः ॥ २१ ॥ पुनस्तेषामेव दोषमाह । ( एवमि ति ) । एवं पूर्वोक्तन्यायेन तर्कया स्वकल्पनया साधयंतोवदंतोधर्माधर्मयोरकोविदाः खं ते नातित्रोटयंति नातिशयेनापनयंति । यथा शकुनिः पंजरं । पदी पंजरस्थो य था पंजरं त्रोटयितुं बंधनादात्मानं मोचयितुं न समर्थएवमसावपि संसारपंजरादात्मा नं मोचयितुं नातं ॥ २२ ॥ अथैकांतवादिमतं दूषयन्नाह । ( सय मिति )। स्वकं स्व कं यात्मीयमात्मीयं मतं प्रशंसंतः परकीयां वाचं गर्हतोनिंदतः । यथा सांख्यानित्यवादि नोबोई दणिकवादिनं निंदंति तेपि सांख्यान् । एवमन्येपि झेयाः । एवमेकांतवादिनो ये । तुरवधारणे । तत्र तेष्विव स्वमतेषु विक्षस्यंते विहांसश्वाचरंति ते संसारं व्युदिताः विविधमनेकप्रकारमुत्प्राबल्येन श्रिताः संसारे संबछानषिताः स्युः ॥ २३ ॥ अथ क्रिया वादिमतमाह । (अथेति)। अथापरं पूर्वमारख्यातं पूर्वसूचितं क्रियावादिदर्शनं । किं नूताः क्रियावादिनइत्याह । (कम्मचिंतत्ति)। कर्मणि ज्ञानावरणादिके चिंता कर्मचिंता ततः प्रनष्टायपगताः । यतस्ते चतुर्विधं कर्मबंध नेति ततः कर्मचिंताप्रणष्टास्तेषामि दं मतं संसारस्यप्रवर्धनं स्यात् ॥ २४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy