SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ६२ द्वितीये सूत्रकृतांगे प्रथमश्रुतस्कंधे प्रथमाध्ययनं. वना चेयं । सन् जीवति कोवेत्ति किंवा तेन ज्ञातेन । सन् जीवति को वेत्ति किंवा तेन ज्ञातेनेत्यादि । एवमजीवादिष्वपि प्रत्येकं सप्त विकल्पाः । नव सप्तका स्त्रिषष्टिः । श्रमी चान्ये चत्वारस्त्रिषष्टिमध्ये स्थाप्यंते । तद्यथा । सती नावोत्पत्तिरिति को जानाति किंवाऽन या ज्ञातया । एवमसती सदसदवक्तव्यतानावोत्पत्तिरिति को जानाति किंवाऽनयाज्ञातयेति । शेषविकल्पत्रयं तूत्पत्त्युत्तरकालं पदार्थावयवापेमतोत्र न संभवतीति नोक्तं । एतच्चतुष्टय प्रदेपात्सप्तषष्टिर्भवति । तत्र सन् जीवइति को वेत्तीत्यस्यायमर्थोन कस्यचिद्विशिष्टं ज्ञानम स्ति योऽतप्रियान् जीवादीनवजोत्स्यते । नच तैर्ज्ञातैः किं चित्फलमस्ति । तथाहि । य दि नित्यः सर्वगतोऽमूर्तेज्ञानादिगुणोपेत एत कुणव्यतिरिक्तोवा ततः कतमस्य पुरुषा र्थस्य सिद्धिरिति तस्मादज्ञानमेव श्रेयइति ॥ ३० ॥ 1 एवमेगे वियक्कादि, नोच्यन्नं पवासिया ॥ अप्पलोय वियक्काहिं, य मंजू हिं डुम्मई ॥ २१ ॥ एवं तक्काइ साहिता, धम्माधम्मे कोविया ॥ डुकं ते नाइतुति, सनी पंजरं जहा ॥ २२ ॥ सयं सयं पसंसंता, गरदंता परं वयं ॥ जे न तच विनस्संति, संसारं ते विनुस्सिया ॥२३॥ ग्रं दावरं पुरस्कायं, किरियावाइदरिसणं ॥ कम्मचिंतापण ठाणं, संसरा स् पवणं ॥ २४ ॥ ० 0 अर्थ- वली ग्रंथकार कहेले. एवं के० एरीते एगे के० कोइएक ज्ञानी परवादी विय काहिं के० वितर्के करो, पोतानी कल्पित कल्पनाए सत्यने सत्य करी मानता थका नोवासिया के खनेरा साचा होय तोपण तेने पर्युपाशे नहीं. एटले सेवे न हृीं. किंतु अप्पलोयवियक्काहिं के० पोतानाज वितर्के करी एवं कहे जे ए प्रथमंजू हिं के० मारो मार्गज ऋजु एटले सरल अकुटिल बे, इत्यादिक कहेबे . तेमाटे ते डुम्म ई के डर्मति विपरीतबुद्धिवाला बे. केमके ते सन्मार्गथी उपरांग वर्तेबे घने विष रीत मार्गने सन्मुख बे. तेथी ते विपरीतबुद्धिवाला जाणवा ॥ २१ ॥ हवे ज्ञानवादी ज्ञानवादीनो नर्थ प्रगट देखाडेबे एवं के० ए पूर्वोक्त न्यायें तक्काइसा हिंता के ० तर्के कर एटले पोतानी कल्पनायें मोक्षमार्गने कहेतां थका खष्ट प्रकारे जे कर्मनो बंध तेने जोडी न शके, ते केवाले, धम्माधम्मे के० धर्म जे दांत्यादिक दशविध ने धर्म जे हिंसादिक पांच याश्रव तेने विषे अकोविया के० कोविद एटले जाण अर्थात् ते धर्मधर्मने जाणता नथी. डुरकंतेनाइतुति के० ते पोतानां दुःखने शी ते त्रोडे ते उपर दृष्ठांत कहेते. ते जहा के० जेम सवणी के० शकुनी एटले पक्षी Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy