SearchBrowseAboutContactDonate
Page Preview
Page 949
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाडुरका जैनागम संग्रह नाग दुसरा. एर पकार न देखे तो पासें आवेलाने पण धर्म न कहे ए कारणमाटें तेनें रागदेषनी सं नावना नथी, तथा (खापन्न के० ) सर्वज्ञ ( समिया के ० ) समदृष्टि पणें एटले कोइ चक्रवर्त्ति यावी पूढे घथवा कोइ रांक यावी पूबे, अथवा पूढे थके पण, धर्म क हे. तथा स्वामी जे अनार्य देशनें विषे जता नथी तेनुं कारण हुं तुनें कहुं बुते तुं सां नल. (पारियादंसणा परित्ता के० ) अनार्य लोक अनाचारी बता दर्शनथकी पण ga (इतिसंकमणावे तितके० ) ए माटें शंकामान थका त्यां जता नथी, ते जीव श्री वीतरागनें देखी अवहेलनादिक कर्मोपार्जनकरी पोतानें अनंत संसार नीवृद्धि कर, एवं जाणीनें स्वामी त्यां पधारता नथी, परंतु तेमनी साधें परमेश्वर ने नाव कांइ पण नथी तेमाटें राग, द्वेष, नें जय, तेमनें कांइ नथी. तथा यहो गोशालक ! जे तुं एम कहेले के, अनेक शास्त्रज्ञ पुरुषना प्रश्नथकी बीहितो थको तेनी नामांहे रहेतो नथी. ए पण ताहारुं वचन बाल प्रजाप प्राय जालीयें बैयें, केमके, जे कारण माटें ए महारा गुरु सर्वज्ञ नगवंत केवलीने तो तेनुं समस्त परवादिन मुख, पण जोई न शके, तो पड़ी वादनुं केज शुं ? माटें महारा स्वामीनें परवादीनो परान व कां नथी ए जगवंत केवलज्ञानें कर। पोतानो परनो उपकार देखे त्यां जइनें धर्मो पदेश करें. इत्यर्थः ॥ १८ ॥ दीपिका - इति गोशाल केनोक्ते श्राईककुमाराह । सनगवान कामरुत्योन स्यात् निलाकारी न नवतीत्यर्थः । यः प्रेापूर्वकारी न स्यात्सोनिष्टमपि स्वपरयोर्निरर्थकमपि कृत्यं कुर्वीत । नगवांस्तु सर्वज्ञः प्रेक्षापूर्व कारी कथं स्वपरयोर्निरुपकारकमेव कुर्यात् बाल स्येव कृत्यं यस्य सबालरुत्योनासौ बालवदनालोचितकारी न राजानियोगेनासौ देशनां करोति ततः कुतस्तस्य नयेन प्रवृत्तिः स्यादेवं सति केनचित्कृतं प्रश्नं व्यागृणीया ६देद्यदि त स्योपकारः स्याडुपकारं विना नवा नैव वदेत् । अथवानुत्तरसुराणां मनःपर्यायज्ञानिनां च इव्यमनसैव तन्निर्णयादतोन वदेत् स्वकामकृत्येन स्वेच्छाकारितया तीर्थकन्नामकर्मणः कृपणाय न यथाकथंचिदतोसौ इहार्यक्षेत्रे खार्याणामुपकारसंनवे धर्मं वदेत् ॥ १७ ॥ गंता चत्ति ) सनगवान् गत्वापि शिष्यसमीपं अथवा तत्राऽगत्वा यथा सत्वोपकारः स्यात्तथा व्याणीयात् देशनां कुर्यात् उपकारे सति गत्वापि कथयति असतितु स्थितोपि न वदति ततोन तेषां रागद्वेषसं वः केवलमा प्रज्ञः सर्वज्ञः समतया वदेत् । " जहा पुस्तक बइ तहा तुच्वस्स कबड्” इतिवचनाच्चक्रवर्तिश्मकादिषु ष्टष्ठोष्टष्टोवा तुल्यं व्यागृणीयादि त्यर्थः । कथमनार्येषु सन यातीत्याह । ( पारियात्त ) अनार्यादर्शनतः सम्यक् त्वात्पताचष्टाइति । शंकमानोविचारयन् भगवान्न तत्रोपैति । तेहि वर्त्तमानसुखमेव Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy