SearchBrowseAboutContactDonate
Page Preview
Page 947
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. १७ बुधियें करी सहित, (सुत्तेहिंयबेहियणियन्ना के०) वली सूत्र अनें अर्थना निश्चयना करनार, (यणगारयन्ने के०) एवा कोई एक अन्य थपगार होय ते ( पुखिममा णे के० ) मुजने का सूत्रार्थ पूढे तेनो उत्तर महाराथकी अपाशे नहीं, तेथी महारुं मान नंग थशे, (तिसंकमाणोपनवेतितब के०) एवी वातोथी शंका पामतो थको ताहारो गुरु तेवा पूर्वोक्त स्थानकोने विषे वास करतो नथी, ते कारण माटें तमारो मार्ग रुजु नथी ॥ १६ ॥ ॥ दीपिका-एवं गोशालकमतानुसारी त्रैराशिकोनिराकतोपि पुनराह । योनवतस्तीर्थक रः सरागदेषनययुक्तः। तथाहि।आगंतुकानां कार्पटिकादीनां अगारंवागंतागारंबारामेऽ गारं बारामागारं तत्रासौ श्रमणोनीतःसर्व न वासमुपैति । किं तत्र नयमित्याह । ददाः पंमितादुर्यस्मादहवः संति मनुष्याः। तन्नीतोसौ तत्र न याति । कनाः स्वतोहीनाअतिरि क्तावा जात्यादिना संति केचित् तैः पराजितस्य महान कलात्रंशः स्यात् । ते नराः किंन्ताः जपावाचालाघोषिततर्कदंमकाः तथाऽलपामौनव्रतिकागुटिकादिविद्यायुक्ताः यशामागे व न निस्सरति मुखात् यनयात्तेषु गृहेष्वसौ न यातीति ॥ १५ ॥ मेधाविनोग्रहणधा रणसमर्थाबुद्धिमंतः शिक्षिताः सूत्रेर्थेच निश्चयज्ञास्ते ईदृशाः सूत्रार्थविषयं प्रश्नमाका पुरनगाराएके इत्यसौ शंकमानोबिन्यन्न तत्र तेषां मध्ये नपैति याति तथानार्यदेशे न धर्म कथितवान् आर्यतु देशनां करोति तत्रापि न सर्वत्र किंतु ? कुत्रचिदेवेति ततोसौराग क्षेषाकुलोवीरः ॥ १६ ॥ ॥ टीका-सएवं गोशालकमतानुसारी त्रैराशिकोनिराकृतोपि पुनरन्येन प्रकारेणाह । (पागंतागारेइत्यादि ) सविप्रतिपन्नः सन्नाईकमेवाह । योसौ नवत्संबधी तीर्थकरः सरा गोषनययुक्तस्तथाह्यसावागंतुकानां कार्पटिकादीनामगारमागंतागारं तथाऽरामेऽगारमा रामागारं तत्रासौ श्रमणोनवत्तीर्थकरः । तुशब्दएवकारार्थे । नीतएवासौ तपध्वंसननयात्त त्रागंतागारादौ न वासमुपैति न तत्रासनस्थानशयनादिकाः क्रियाः कुरुते । किं तत्र नयकार एमितिचे सदाह । ददाः निपुणाः प्रनूतशास्त्र विशारदाः। दुशब्दोयस्मादर्थे । यस्माबहवः संति मनुष्यास्तस्मादसौ तन्जीतोन वासं तत्र समुपैति न तत्र समातिष्ठते । किंनूताः न्यू नाः स्वतोऽवमाहीनाजात्याद्यतिरिक्तावा तान्यां पराजितस्य महाश्वायात्रंशति । तानेव विशिनष्टि । लपंतीति लपावाचालाः घोषितानेकतर्क विचित्रदमकास्तथा न लपामौनव्र तिकानिष्ठितयोगाः गुटिकादियुक्तावा यशादनिधेयविषयावागेव न प्रवर्तते ततस्तनयेना सौ युष्मतीर्थकदागंतागारादौ नैव ब्रजतीति ॥१५॥ पुनरपि गोशालकएवाह । (मेहावि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy