SearchBrowseAboutContactDonate
Page Preview
Page 941
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह भाग उसराः ११ यादिकनो प्रसंग तेना, (पडिसेवमाणासमणानवंतु के०) परिनोगना करनार श्रमण होय तो, (अगारिणोविसमणानवंतु के०) आगारी जे गृहस्थ ते पण श्रमण थाय. केमके, (सेवंतिनतेवितहप्पगारं के०) यागारीपण सचित बीज उदकादिना सेवनार, वली धन ने अर्थ देशांतरनें विषे विचरे ,वली एकला पण परदेशनें विषे घणा काल पर्यंतर हेले, तथा धनार्थी थका, दुधातृषादिकनां कष्ट पण सहन करेले, माटें ए रीते ते पण तथा प्र कारनां एटले श्रमण जेवां कष्ट सहन करे, ए कारणे ते गृहस्थने पण तपस्वीज गण वा ॥ ए॥ वली पण आईकुमार कहेले के, (जेया विबीदगनोत्तिनिरकू के०) जे नि हुक बतां, बीज उदकना जोगवनार, इव्यब्राह्मचारी एवा, ( निरकविहंजायतिजीवि यही के० ) बाजीविका चलाववानें अर्थ निदा मागे, (तेणातिसंजोगम विष्पहा य के ) ते झातिसंयोग बांझीने (कायोवगाणंतकरानवंति के ) ब कायनामर्दन कर नार एवा, पोतानी कायाना राखनार एवा, अने कर्मना करनार ते, आगमिककालें अनंत संसारी थशे ॥ १० ॥ ॥ दीपिका-आईकएव पुनराह । यदि बीजादिनोजिनः श्रमणाः स्युस्तदागारिणोपि श्रमणाः स्युः तेपि गृहस्थायपि सेवंते तथाप्रकारमेकत्व विहारादिकं । गृहस्थानामपि पथिकत्वावस्थायामाशंसावतामपि निष्किचनतयैका किविहारित्वं कुत्पिपासादिपीडनं जवत्येवेति ॥ए॥ ये चापि निदवोबीजोदकनोजिनः संतोनिदां च यावंतोजीवितार्थिनस्ते झातिसंयोगं स्वजनसंबंध प्रविहाय त्यक्त्वा कायात्कायेषु च नपगळंतीति कायोप नो गास्तउपमर्दारंजप्रवृत्ताः संसारस्यानंतकराः स्युः संसारस्य अंतकरान नवंतीत्यर्थः ॥१०॥ ॥ टीका-पुनरप्याईकएवैतदूषणायाह । (सियायेत्यादि) स्यादेतभवदीयं मतं य था ते एकांतचारिणः हुत्पिपासादिप्रधानतपश्चरणपीडिताश्च तत्कथं ते न तपस्विनइत्येत दाशंक्याईक बाह। यदि बीजाग्रुपनोगिनोपि श्रमणाइत्येवं नवतान्युपगम्यते एव तहगा रिणोपि गृहस्थाः श्रमणानवंतु तेषामपि देशिकावस्थायामाशंसावतामपि निष्किचनतयै काकिविदारित्वं हुत्पिपासादिपीडनंच संभाव्यते । अतथाह (सेवंतिउ) तुरवधारणे सेवंत्ये व तेऽपिगृहस्थास्तथाप्रकारमेकाकिविहारादिकमिति ॥ ए ॥ पुनरप्याईकोबीजोदकादिनो जिना दोषानिधित्सयाह । (जेयावीत्यादि) ये चापि निदवः प्रवजिताबीजोदकनोजि नः संतोऽव्यतोब्रह्मचारिणोपि निदा वाऽटंति जीवितार्थिनस्ते तथानताझातिसंयोगं खजनसंबंधं विप्रहाय त्यक्त्वा कायात्कायेषु चोपगढ़तीति कायोपनोगास्तउपमईकारंनाप्र वृत्तत्वात्संसारस्यानंतकरानवंतीति । इदमुक्तं । नवति केवलं स्त्रीपरिनोगएव तैः परित्यक्तो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy