SearchBrowseAboutContactDonate
Page Preview
Page 940
Loading...
Download File
Download File
Page Text
________________ एर तीये सूत्रकृतांगे वितीय श्रुतस्कंधे षष्ठाध्ययनं. ॥दीपिका-त्वयेदमुक्तं यत्परार्थ प्रवृत्तस्याशोकादिप्रातिहार्यपरिग्रहः शिष्यादिपरिकरो धर्मदेशना च न दोषायेति यथा तथास्माकमप्यतन्न दोषाय यबीतोदकं सचितोदकं तत्सेवनं करोतु । बीजकायोपनोगमाधाकर्माश्रयणं स्त्रीप्रसंगं च करोतु। अनेन स्वपरोप कारः स्यादित्याह ( एगंतत्ति ) अस्मधर्मे प्रवृत्तस्यैकांतचारिणः एका किविहारोद्यतस्य तपस्विनोनानिसमेति न संबश्यते पापं । यद्यपि शीतोदकादीनि ईषत्कर्मबंधाय तथापि धर्माधारस्य शरीरस्य रक्षणाय क्रियमाणानि एकांतचारितपस्विनः कर्मबंधाय न नवंती त्यर्थः ॥ ७ ॥ अस्योत्तरमाह मुनिः । शीतोदकादीनि प्रतिसेवमानाअगारिणोगृहस्थास्ते नवंत्यश्रमणाश्चेति त्वं जानीहि । एतनोगे यदि श्रमणत्वं स्यात्तदा गृहस्थत्वं केन स्या दित्यर्थः ॥ ७ ॥ ॥टोका-यथाप्रतिझातमेवाह गोशालकः । (सीदगमित्यादि) जगवतेद मुद्याहितं परा र्थ प्रवृत्तस्याशोकादिप्रातिहार्यपरिग्रहस्तथा शिक्षा दिपरिकरोधर्मदेशनाच न दोषायेति । य था तथास्माकमपि सिक्षांते यदेतदयमाणं तन्न दोषायेति । शीतं च तदकं च शीतोदक मप्रागुकोदकं तत्सेवनं परिनोगं करोतु। तथा बीजकायोपनोगमाधाकर्माश्रयणं स्त्रीप्रसंगं च निदधात्वनेन च स्वपरोपकारः कृतोनवतीत्यस्मदीये धर्म प्रवृत्तस्य एकांतचारिणया रामोद्यानादिष्वेका किविहारोद्यतस्य तपस्विनोनानिसमेति न संबंधमुपयाति पापमा नकर्मेति। इदमुक्तं नवत्येतानि शोतोदकादीनि यद्यपीपत्कर्मबंधाय तथापि धर्माधारं शरीरं प्रतिपालयतएकांतचारिणस्तपस्विनोबंधाय न नवंतीति ॥ ७ ॥ एतत्परिह कामया द। (सीतोदगमित्यादि ) एतानि प्रागुपन्यस्तानि अप्राशुकोदकपरिनोगादीनि प्रतिसे वंतोऽगारिणोगृहस्थास्ते नवंत्यश्रमणाश्चाप्रव्रजिताश्चैवं जानीहि ॥ यतः अहिंसासत्यम स्तेयं, ब्रह्मचर्यमलुब्धता ॥ इत्येततमालदणं चैषां शीतोदकबीजाधाकर्मस्त्रीपरिनो गवतां नास्तीत्यतस्ते नामाकारान्यां श्रमणान परमार्थानुष्ठानतइति ॥ ७ ॥ सियाय बीनदग इलियान, पडिसेवमाणा समणा नवंतु ॥ अगारिणोवि समणा नवंतु, सेवंतिम तेवि तहप्पगारं ॥माजे याविबीनदगनोत्ति निकू, निरकं विहंजायति जीवियत्री। ते णातिसंजोगमविपदाय, कायोवगाणंतकरा नवंति॥ १० ॥ अर्थ-वली आईकुमार कहे के, अहो गोशालक! ताहारो मत एवो जे एकांतचारी, हुधा तृषादिकना सहन करनार,तपस्वी न होय ते केम न होय? तेहनो प्रत्युत्तर सांगल. (सियायबीउदगइडिया के०) ते जो कदाचित् सचित बीज, सचित पाणी, अने स्त्री Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy