SearchBrowseAboutContactDonate
Page Preview
Page 939
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. एए हि विरतिर्नवतीत्यतोविरतिं च प्रतिपादितवांश्चशब्दातत्फलनूतौ निर्जरामोदौ च इहास्मि न्प्रवचने लोके वा श्रमणनावः श्रामण्यं संपूर्णःसंयमस्तस्मिन् वा विधेये मूलगुणान् म हाव्रताणुव्रतरूपांस्तथोत्तरगुणान् महाव्रताणुव्रतरूपान् कस्ने संयमे विधातव्ये प्राज्ञशति क्वचित्पातः। प्रझाने तत्प्रतिपादितवानिति । किंनूतोऽसौ लवं कर्म तस्मा(दवसक्काति) अ वसर्पणशीलोऽवसपी श्रम्यतीति श्रमणः तपश्चरणयुक्तश्त्येतदहं ब्रवीमि स्वयमेव च नग वान्पंचमहाव्रतोपपन्नइंडियनोइंडियगुप्तोविरतश्चासौलवावसोसन् स्वतोन्येषामपि तथा जूतमुपदेशंदत्तवा नित्येतद् ब्रवीमीति। यदि वाककुमारवचनमाकोऽसौ गोशालकस्तत्प्र तिपदनूतं वक्तुकामश्दमाह । इत्येतदयमाणं यदहं ब्रवीमि तवृणु ! त्वमिति ॥ ६ ॥ सीन्दगं सेवन बीयकायं, आदायकम्मं तह चिया ॥ एगंत चारिस्सिद अम्दधम्मे, तवस्सिणो णानिसमेति पावं ॥ ७॥ सीतोदगं वा तदबीयकायं, आहायकस्म तदबियानाएयाई जाणं पडिसेवमाणा, अगारिणो अस्समणा नवति ॥७॥ अर्थ-हवे एवं बाईकुमारनु पूर्वोक्त वचन सांजलीने,फरी गोशालक कहेले के,यहो आईकुमार ! तें एम कर्दा जे ए परहित जणी प्रवर्तिनें धर्म कहेवाथकी दोष नथी, तथा लोक परिवारनो पण दोष नथी,तो ढुं कढुं हुं ते पण सांजल. के,जे अमारा सि दांतमां कडं तेनो पण दोष नथी. ते शं कह्यु ! ते कहेले. (सीउदगंसेवनबीयका यं के०) सचितपाणी तेने सेवो, एटले पान करो,तथा बीजकायनो उपनोग करो,(थाहा यकम्मं के ) तथा आधाकर्मी थाहार ल्यो, (तह के०) तेंमज(इनिया के०) स्त्रीनो प्रसंग पण करो,एटले पोताना अने परना नपकारनु कारण, अनं धर्मनुं आधार एवं जे शरीर तेनें अर्थ जे कांकरियें,तेमा दोष नथी केमके,(एगंतचारिस्सिहयम्हधम्मे के०) अमारा धर्मनें विषे प्रवर्तमान तथा थाराम उद्यानादिकने विषे एकाकी विचरतो एवो, (तवस्सिणोणानिसमेतिपावं के) कोइएक तपस्वी तेने पाप लागे नहीं. जे कारण माटें यद्यपि शीतोदकादिक कांइंक कर्मबंधनुं कारण तथापि तेनो, उपनोग, धर्माधारनूत एवं जे शरीर तेने कारणे करतां थकां कां पण दोष नथी. इति नावः॥ ७ ॥ हवे वली थाईकुमार कहेले के, अहो गोशालक ! शीतोदक बनें बीजकायनो उपजोग करवो, तथा बाधाकर्मी थाहार लेवो, अनें स्त्रीयादिकनो प्रसंग करवो, इत्यादिक बोल जे तें पूर्वै कह्या, तेना पडिसेवनारा तो आगारी एटले गृहस्थज कहेवाय, परंतु एवा श्रमण एटले साधु न होय. ॥ ७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy