SearchBrowseAboutContactDonate
Page Preview
Page 938
Loading...
Download File
Download File
Page Text
________________ एG वितीये सूत्रकृतांगे वितीय श्रुतस्कंधे षष्ठाध्ययनं. कहे, तथा (संवरेय के०) पांच संवर ते सत्तरनेद युक्त संवर ते कहे, (विरतिश्ह के०) पड़ी विरतिनो उपदेश ते संवरना धरनारनें कहे, वती इह एटले था प्रवचनने विषे (सामणियं मिपन्ने के०) संपूर्ण संयमने विषे मूलगुण,ते पांच महाव्रतरूप तथा उत्तरगुण,ते संवर विरतिरूप, ते प्रज्ञावंत एवा, स्वामी कहे. वली ते केवाले, तोके, (लवावसकी के०) कर्मना टालनार, तथा (समणेत्तिबेमि के०) श्रमण एटले तपस्वी, एवा श्री महावीर देव ते लोकना हितने यर्थे धर्म कहेता थका श्राचारवंतज जाणवा. दुं एम कडं,॥६॥ ॥ दीपिका-दांतस्याकोधस्य दांतस्य मानरहितस्य जितेंडियस्य निर्लोजस्य लोनत्या गानिर्मायस्येत्यपि इष्टव्यं । नापादोषाअसत्यसत्याभूषाकर्कशाऽसन्यशब्दोच्चारणादयःत जकस्य नाषागुणाहितमितदेशकालासंदिग्धनाषणादयः तनिषेधकस्य सतोध कथयतो पि नास्ति दोषः । बद्मस्य हि प्रायोमौनमेव श्रेयः । केवलिनस्तु नाषणमपि गुणायेति ॥५॥ कीदृशं धर्म वक्तीत्याह । पंचमहाव्रतानि साधूनां पंचगुणव्रतानि श्रादानां प्रशापि तवान् तथैव पंचाश्रवान प्राणातिपातादिरूपान् तत्संवरं च सप्तदशप्रकारं संयमं विरतिं च कथितवान इह शासने श्रामण्यं संपूर्णसंयमस्तस्मिन्कर्तव्ये पूर्णकृत्स्ने मूलोत्तरगुणान पूर्वोक्तान कथितवान्।किंनूतोऽसौ लवं कर्म तस्मा(दवसक्काति)अवसपणशीलोऽवसी श्रमणइति । अथ गोशालकोवक्ति (बेमित्ति) यदहं ब्रवीमि हे आईक ! तत्त्वं शृणु॥६॥ ॥ टीका-अपगतराग देषस्य प्रनापमाणस्यापि दोषानावं दर्शयितुमाद । (धम्मंकहंतस्से त्यादि) तस्य जगवतोपगतघनघातिकलंकस्योत्पन्नसकलपदार्थावि वज्ञानस्य जगदन्यु दरणप्रवृत्तस्यैकांतपरहितप्रवृत्तस्य स्वकार्यनिरपेक्ष्स्य धर्म कथयतोपि तुशब्दस्यापिशब्दार्थ त्वान्नास्ति कश्चिदोषः। किनूतस्येत्याह। दांतिसंपन्नस्यानेन क्रोधनिरासमाह । तथा दांत स्योपशांतस्यानेन मानव्युदास।तथा जितानि स्व विषयप्रवृत्तिनिषेधेनेंडियाणि येन स जितें दियोऽनेन तु लोननिरासमाचष्टे मायायास्तु लोननिरासादेव निरासोश्ष्टव्यस्तन्मूलत्वात्तस्य नाषादोषाअसत्यसत्यामृषकर्कशासच्यशब्दोच्चारणादयस्त दिवर्जकस्य तत्परिवर्तुंस्तथा ना पायाये गुणाहितमितदेशकालासंदिग्धनाषणादयस्तनिषेधकस्य सतोब्रुवतोपि नास्ति दोषः बद्मस्थस्य हि बाहुल्येन मौनव्रतमेव श्रेयः समुत्पन्नकेवलस्य तु नाषणमपि गुणाये ति ॥ ५ ॥ किंनूतं धर्ममसौ कथयतीत्याह । (महत्वएपंचेत्यादि) महांति च तानि व्रता नि प्राणातिपातविरमणादीनि तानि च साधूनां प्रज्ञापितवान् पंचापि तदपेक्षायाणूनि ल घूनि व्रतानि पंचैव तानि श्रावकानुदिश्य प्रज्ञापितवांस्तथैव पंचाश्रवान् प्राणातिपातादि रूपान् कर्मणः प्रवेशधारनूतांस्तत्संवरं च सप्तदशप्रकारं संयमं प्रतिपादितवान संवरवतो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy