SearchBrowseAboutContactDonate
Page Preview
Page 936
Loading...
Download File
Download File
Page Text
________________ एण्६ वितीये सूत्रकृतांगे वितीय श्रुतस्कंधे षष्ठाध्ययनं. नाललाप यस्मादेवं तस्मात्पूर्वापरविरोधः । एवं गोशालकेनोक्ते आईककुमारः श्लोकपश्चा ईनोत्तरदानायाह । पूर्व यदेकत्वं मौनव्रतिकत्वं च जगवतः तबद्मस्थत्वाद् घातिकर्मच तुष्टयदयार्थ सांप्रतं बहुपरिवारस्य यधर्मदेशकत्वं तबेषकर्मदयाय तीर्थकन्नाम कर्म वेदनार्थच ततः पूर्वमिदानीमनागतेच काले रागदेषरहितत्वादेकत्वनावनया एकल मेव धर्म कथयन् प्रतिसंदधाति न तस्य पूर्वापरविरोधोस्ति आशंसारहितत्वात् ॥३॥ लानार्थ देशनां करोतीत्याह । समेत्य लोकं यथावस्थितं ज्ञात्वा त्रसस्थावराणां देमंक रोरदकः श्रमणोधादशधा तपःप्रवृत्तःमाहणत्ति प्रवृत्तिर्यस्य स माहनोब्राह्मणोवा समतया धर्ममाचदाणोपि मौनी च वाक्संयतएव तथा सहस्राणां मध्ये स्थितोपि एकांतमेव सा रयति साधयति तस्मात्तथार्चः तथैव प्राग्वदर्चा लेश्या यस्य स तथार्चः । यदिवार्चा शरीरं तच्च प्राग्वद्यस्य स तथार्चस्तथाह्यशोकाद्यष्टप्रातिहार्योपेतोपि नोत्सेकं याति नापि शरीरसंस्काराय यत्नं विदधाति सहि नगवानात्यंतिकप्रहाणादेकाकी जनपरित तोप्येकाकी न तस्य तयोरवस्थयोः कश्चिविशेषोस्ति रागोषमुक्तत्वात्पूर्व पश्चाच्च तुल्याश यइत्यर्थः । यउक्तं । “रागवैषौ विनिर्जित्य, किमरण्ये करिष्यसि ॥ अथ नो निर्जितावे तौ, किमरण्ये करिष्यसीति ॥ ४ ॥ ॥ टीका-अपिच ( एगंत मित्यादि ) यद्येकांतचारित्रमेव शोननं पूर्वमाश्रितत्वात्त तः सर्वदान्यनिरपेदैस्तदेव कर्तव्यमथचेदं सांप्रतं महापरिवारवृतं साधु मन्यसे ततस्तदे वादावण्याचरणीयमासीदपिच ६ अप्येते बायातपवदत्यंत विरोधिनी वृत्ते नैकत्र'समवा यं गतस्तथा यदि मौनेन धर्मस्ततः किमियं महता प्रबंधन धर्मदेशनाऽथानयैव धर्म स्ततः किमिति पूर्व मौनव्रतमाललाप यस्मादेवं तस्मात्पूर्वोत्तरव्याहतिः । तदेवं गोशालकेन पर्यनुयुक्ताईककुमारः श्लोकपश्चानोत्तरदानायाह । पूर्व पूर्वस्मिन्काले यन्मौनव्रतिकत्वं या चैकचर्या तबद्मस्थत्वाद् घातिकर्मचतुष्टयक्ष्यार्थ । सांप्रतं यन्मदा जनपरिवृतस्य धर्मदेशनाविधानं तत्प्राग्बधनवोपग्राहिकर्मचतुष्टयपणोद्यतस्य विशे षतस्तीर्थकरनाम्नोवेदनार्थमपरासां चोचैर्गोत्रगुनायु मादीनां गुजप्रकृतीनामिति । यदिवा पूर्व सांप्रतमनागते च काले रागदेषरहितत्वादेकत्वनावनानतिक्रमणाच्चैकत्वमेवा नुपचरितं जगवानशेषजनहितं धर्म कथयन् प्रतिसंदधाति न तस्य पूर्वोत्तरयोरवस्थयोरा शंसारहितत्वानेदोऽस्त्यतोयमुच्यते नवता पूर्वोत्तरयोरवस्थयोरसांगत्यं तत्प्लवतइति ॥३॥ एतदर्मदेशनया प्राणिनां कश्चिउपकारोनवत्युत नेति ? नवतीत्याह । (समिञ्चलोयमित्या दि) सम्यग्यथावस्थितं लोकं षड्व्यात्मकं मत्वावगम्य केवलालोकेन, परिविद्य त्रस्यंती तित्रसास्त्रसनामकर्मोदया दीडियादयस्तथा तिष्ठंतीति स्थावराः स्थावरनामकर्मोदया स्थावराः पृथिव्यादयस्तेषामुनयेषामपि जंतूनां देमं शांतिः रदा तत्करणशीलः देमंक Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy