SearchBrowseAboutContactDonate
Page Preview
Page 931
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाडुरका जैनागम संग्रह नाग डुसरा. ०१ ॥ पि कोप्यर्थस्तस्मिन् समये तथा क्षेत्रेच कुतश्चिदाईकादेः सकाशादाविनविमास्कंदति सते न व्यपदिश्यते । तथा पूर्वमप्यसावर्थोऽन्यमुद्दिश्योक्तोऽनुमतश्च नवति ऋषिनाषितेषूत्तरा ध्ययनादिषु यथेति । सांप्रतं विशिष्टतरमध्ययनोबानमाह । “ प्रऊद एगोसा, जनिरकु नवतीति दंडीणं ॥ जह दवितावसा, कहिये इमो तहाबु" ॥७॥ (ऊदएणेत्या दि) प्रार्या के समवसरणानिमुखमुच्चलितेन गोशालक निदोस्तथा ब्रह्मव्रतिनां त्रिदं मि नां यथा हस्तितापसानां च कथितमिदमध्ययनार्थं जातं तथा वदये सूत्रेणेति । सांप्रत स पूर्व नवमा ककथानकं गायानिरेव निर्युक्तिरुदाह । “गामे वसंतपुरये, साम हितोधरणि सहितो निरकंतो || निरकाय रियादिहा, उदासिय नत्तवेदासं " ॥ ८॥ संवेगसमावन्नो, माईन तं च इन्त्रुदिय लोए || चनक प्रदपुरे, मु अ जाने || || पीतीयदोषहदू पुष्ठ मनयस पञ्चवे सोन ॥ तेषावि सम्मद्दिहित्ति दोऊ, पडिमारहंमि गया ॥ १० ॥ दहुं संबुदो ररिक य, यासाणवाहणपलातो ॥ पवावंतो धरितो, रऊं न करेति कोअन्नो ॥ ११ ॥ गणितो निरकंतो, विहरइ पडिमा इदारिगाचरिईन || सुवरणवसुहारा, र नो कहणं च देवीए ॥ १२ ॥ तं नइ पिता तीसे, पुढणकहणं च वरदोवारे ॥ जालाइ पायाबंब, आगमणं कहणनिग्गमणं ॥ १३ ॥ पडिमागतीसमीवे, सपरीवारा निरकपडिवय णं ॥ जोगमुतापुर,तबंधपुन्नेय निग्गमणं ॥ १४॥ रायगिहागमचोरा, रायनया कहाते सि दिरकाया ॥ गोसाल निरकु बंजी, तिमियाताव से हिं सहवादो ॥१५॥ वादे पराइयत्तो, सवे विथ सरणमनुवगतातो ॥ यद्दगसहिया सवे, जिणवीरसा सिनिरकंता ॥ १६ ॥ ( गामेइत्यादिगा थाष्टकं) यासां चार्थः कथानकादवसेयस्तच्चेदं । मगधजनपदे वसंतपुरे ग्रामे तत्र सामा विकोनाम कुटुंबी प्रतिवसति । सच संसारनयो६िनोधर्मघोषाचार्यातिके धर्म श्रुत्वा स पत्नीकः प्रव्रजितः सच सदाचारतः संविग्नैः साधुनिः सार्द्धं विहरतीतरानिः साध्वी निः । सहेति । कदाचिच्चासावेकस्मिन्नगरे निक्षार्थ मटती दृष्ट्वा तामसौ तथाविधकर्मोदया पूर्वरतानुस्मरणेन तस्यामध्युपपन्नस्तेन चात्मीयोऽनिप्रायोद्वितीयस्य साधोर्निवेदितस्ते नापि चैतत्प्रवर्तिन्यास्यापि चानिहितं न मम देशांतरे एकाकिन्या गमनं युज्यते न चा सौ तत्राप्यनुबंधं त्यक्ष्यतीत्यतो ममास्मिन्नवसरे नक्तप्रत्याख्यानमेव श्रेयोन पुनर्व्रतवि लोपन मित्यतस्तया नक्तप्रत्याख्यानपूर्वकमात्मोधनमकारि मृता सागाच्च देवलोकं । श्रुत्वा चैनं व्यतिकरमसौ संवेगमुपगतश्चितितं च तेन । तथा व्रतचंगनंयादिदमनुष्ठितं म मत्वसौ संजातएवेत्यतोहमपि नक्तप्रत्याख्यानं करोमीत्याचार्यस्यानिवेद्यैवासौ मायाव्यथ च परमसंवेगापन्नोऽसावपि नक्तं प्रत्याख्याय दिवंगतस्ततोपि च प्रत्यागत्याईपुरे नगरे खाई कसुताईका निधानोजातः । सापिच देवलोकाच्युता वसंत पुरे नगरे श्रेष्टिकुले दारिका जाता इतरो पिच परमरूपसंपन्नोयौवनस्थः संवृत्तोन्यदासावाईक पिता राजगृहन Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy