SearchBrowseAboutContactDonate
Page Preview
Page 930
Loading...
Download File
Download File
Page Text
________________ ए00 वितीये सूत्रकृतांगे वितीय श्रुतस्कंधे षष्टाध्ययनं. णेहदं ॥ एवं दवई खलु,नावेणं हो रागदं " ॥२॥ (सदगदमित्यादि) तत्र व्या विधा बागमतोनो बागमतश्चाबागमतोझाता तत्र चानुपयुक्तोऽनुपयोगो व्यमितिकृत्वा नो था गमस्तु इशरीरनव्यशरीरव्यतिरिक्तं यदकेन मृत्तिकादिकं इव्यमार्दीकतं तदकाई । सा राईतु यदहिः गुष्काईमप्यंतमध्ये सार्डमास्ते यथा श्रीपर्णसौवर्चलादिकाबवियदंतु यत् स्निग्धत्वगव्यं मुक्ताफलरक्ताशोकादिकं तदनिधीयते वसयोपलिप्तं वासाई तथा श्लेष्मा ६ चक्रपाद्युपतिप्त स्तनकुमयादिकं यहव्यं तस्निग्धाकारतया श्लेष्माईमिनिधीयते। एत त्सर्वमप्युदका दिकं व्याईमेवानिधीयते। खलुशब्दस्यैवकारार्थत्वात् । नावाई तु पुनः रागः स्नेहानिष्वंगस्तेनाईयजीवव्यं तनावामित्य निधीयते !सांप्रतमाईककुमारमधिक त्यान्यथा व्याई प्रतिपादयितुमाह।“एगनवियबा,या थनिमुह नामगोएय॥ एते ति ना देसा,दवेमि अहगेहोति"॥३॥ (एगनवियइत्यादि) एकेन नवेन योजीवः स्वर्गादेरागत्या ईककुमारत्वेनोत्पत्स्यते तथा ततोप्यासन्नतरोबदायुष्कस्तथा ततोप्यासन्नतमोनिमुखना मगोत्रोयोनंतरसमयमेवाईकत्वेन समुत्पत्स्यते।एते त्रयोपि प्रकाराव्याईके इष्टव्याइति । सांप्रत नावाईकमधिकत्याह । “थहपुरा अहसुतो.नामेण अह गोय यणगारो॥ तत्तो समुति यमिणं,अक्षयणं थदशकांति"॥४॥(अहपुराइत्यादि) थाईकायुष्कनामगोत्राम्यनुनवन्नावा निवति।यद्यपि शंगवेरादीनामप्याकसंझाव्यवहारोस्ति तथापि नेदमध्ययनं तेन्यःसमुधि तमतोन तैरिहाधिकारः किंवाईककुमारानिधानगारात्समुचितमतस्तेनैवेदाधिकारशतिक त्वा तक्तव्यताऽनिधीयते । एतदेव नियुक्तिकदाह । (यद्दपुराइत्यादि) यस्याः समासेना यमर्थः । थाईक पुरे नगरे थाईकोनाम राजा तत्सुतोप्याईकानिधानः कुमारस्तदंशजाः किल सर्वेप्याईकानिधानाएव नवंतीतिरुत्वा सचानगारः संवृतस्तस्य च श्रीमन्महावीरव ६मानस्वामिसमवसरणे गोशालकेन सा हस्तितापलेश्च वादोनूत्तेनच ते एतदध्ययनार्थों पन्यासेन पराजितायतइदमनिधीयते । ततस्तस्मादाकारसमुचितमिदमध्ययनमाकीय मिति गाथासमासार्थः। व्यासार्थ तु स्वतएव नियुक्तिकदाईकपूर्वनवोपन्यासेनोत्तरत्र कथयि ष्यतीति । ननुच शाश्वतमिदं वादशांगमपि गणिपिठकमाईककथानकं तु श्रीवईमानतीर्थाव सरे तत्कथमस्य शाश्वतत्वमित्याशंक्याह ।“ कामं ज्वालसंगं,जिणवयणं सासयं महाना गं। सवयणाईसहा,सवरकरसस्लिवाय" ॥५॥ (काममित्यादि) काममित्येतदन्युपगमे इष्टमेवेतदस्माकं तद्यथा। वादशांगमपि जिनवचनं नित्यं शाश्वतं महानागं महानुनावमा मर्वोषध्यादिशदिसमन्वितत्वान्न केवलमिदं सर्वास्यप्यध्ययनान्येवंचूतानि तथा सर्वाकर सन्निपाताभ मेलापकाव्यार्थादेशानित्याएवेति । ननुच मतानुज्ञानामनिग्रहस्थानं नव तइत्याशंक्याह। "तहवियकोईयष्ठो अप्पङतितम्मि समयंमि ॥ पुत्व नणि अणुमतो इति इसिनासिए य जहा" ॥६॥ (तहवियइत्यादि) यद्यपि सर्वेमपीदं व्यार्थतः शाश्वत तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy