SearchBrowseAboutContactDonate
Page Preview
Page 929
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. जण सांप्रतं सूत्रं व्याख्यायते तच्चेदं ।(पुराकडमिति)यथा गोशालकेन साई वादोनूदाईककुमार स्य तथास्मिन्नध्ययने कथ्यतेतं चाईमुनिं प्रत्येकबुदंश्रीवीरांतिकमागचंतंगोशालोबवीद्यथा जोगाईक! यदहं वदामि तवृणु। पुरा पूर्व नवत्तीर्थकता यत्कृतं तदर्शयति।एकांते जनरहि तस्थाने चरतीत्येकांतचारी श्रमणः पुरासीत्तपश्चरणोद्यतः।सांप्रतं तु तपश्चारित्रनित्सितो मां विहाय देवादिमध्यगतोधर्ममाख्याति । तथा बढून् शिष्यान उपनीय बहुशिष्यपरिवारंक वा, नवादृशमुग्धानां इदानीं टथग्विस्तारेण धर्ममाख्याति॥१॥या नवजुरुणा देशना क्रियते सा जीविका प्रकर्षण स्थापिता एकाकी विहरन लोकैः परिनूयतइति । यमुक्तं । “त्रं बात्रं पा त्रं,वस्त्रं यष्टिं च चर्चयति निकुः॥वेषेण परिकरेण च, कियतापि विना न निक्षा पि"॥१॥इति कृत्वा तेन परिवारः कृतः। तदनेन दंनप्रधानेनजीविकार्थमिदमारब्धं। किंनूतेन थस्थिरेण पूर्व मया साईमेकाकीअंतप्रांताहारेण शून्यवनादौ वृत्तिं कृतवान् । नच तादृशं पुष्करमनु ष्ठानं यावजीवं कर्तुमतं । ततो मां त्यक्त्वा बहून् शिष्यान् विधायामंबरेण चरति ततोऽ स्थिरश्चपलः पूर्वाचारत्यागात् तथा सनागतोऽयं गणशोऽनेकशोनिकुमध्य स्थितयाचदा गोबहुजनेच्योहितं बहुजन्यमर्थ कथयन् विहरति एतच्चास्यानुष्ठानं पूर्वापरेण न संधत्त । तथाहि । यदि सांप्रतीयं वृत्तं प्राकारत्रय सिंहासनाशोकरदनामंमलचामरादिकं मोदांग मनविष्यत्ततोया प्राक्तन्येकचर्या क्वेशबहुलानेन कृतेनाक्तशाय केवलमस्येत्यथ सा कमेनिर्ज रणहेतुका परमार्थनूता ततः सांप्रतावस्था परप्रतारकत्वाईनकल्पेत्यतः पूर्वोत्तरयोरनुष्ठान योमौनव्रतिकधर्मदेशनारूपयोः परस्परतोविरोधइति । अतएवास्य चरित्रं पूर्वापरेण न संदधाति पूर्वापर विरोधीत्यर्थः ॥ २ ॥ ॥टीका-नक्तं पंचममध्ययनं सांप्रतं षष्ठमारज्यते। अस्य चायमनिसंबंधः । इहानंतराध्यय ने थाचारः प्रतिपादितोऽनाचारपरिहारश्च सच येनाचीर्णः परित्तश्चासावधुना प्रतिपाद्य ते। यदियाऽनंतराध्ययने स्वरूपमाचारानाचारयोःप्रतिपादितं तच्चाशंक्यानुष्ठानं न नवत्य तस्तदा सेवकोदृष्टांतनूतथाकः प्रतिपाद्यतइत्यथवाऽनाचारफलं ज्ञात्वा सदाचारे प्रय नः कार्योयथाईककुमारेण कृतश्त्येतदर्शनार्थमिदमध्ययनाथस्य चत्वार्यनुयोग वाराण्यु पक्रमादीनि वाच्यानि। तत्रोपक्रमांतर्गतीर्थाधिकारोयं। तद्यथा बाईककुमारवक्तव्यता यथा सावनयकुमारप्रतिमाव्यतिकरात्प्रतिबु-इस्तथात्र सर्व प्रतिपाद्यतइति निक्षेप स्त्रिधा। तत्रौ घनिष्पन्ने निदेपेऽध्ययनं नाम निष्पन्ने निक्षेपेवाईकीय। तत्राईपदनिकेपार्थ नियुक्तिकदाह। "नाम उवणा थदं,दवई चेव हो जावई॥ एसो खलु अद्दस निरकेवो चनविदो हो" ॥१॥ (नामंठवणाअदमित्यादि) नामस्थापनाव्यनावनेदाचतुर्धाकस्य नि पोइष्टव्यः। तत्र नामस्थापनेऽनादृत्य इव्याईप्रतिपादनार्थमाह। “नदगदं सारद,बवियहं खलु तहासि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy