SearchBrowseAboutContactDonate
Page Preview
Page 928
Loading...
Download File
Download File
Page Text
________________ GG तीये सूत्रकृतांगे वितीय श्रुतस्कंधे षष्टाध्ययनं रणमुत्पन्नं धर्म प्रतिबुझं मनः अनयं स्मरन् वैराग्यात्कामनोगेष्वनासक्तस्तिष्ठति । पि त्रा ज्ञातं मा क्वचिदसौ यायादिति पंचशतसुनटौर्नत्यं रयते। थाईककुमारोप्यश्ववादनि कायां निर्गतः प्रधानाश्वेन दूरंगत्वा पलायितः। ततः प्रव्रज्यां गृपहन देवतया निषिको पि प्रव्रज्यान्यतरप्रतिमाप्रतिपन्नोवसंतपुरे कायोत्सर्गस्थोदेवलोकच्युतया तया श्रेष्ठिपु त्र्याऽन्यबालिकानिः सह कीडंयाऽयं मम नत्युक्ते सन्निहितदेवतया साईत्रयोदशकोटि मिता सुवर्णवृष्टिः कृता । राजा तत्सुवर्ण गृपहन देवतया वारितः । इदं स्वर्णमस्याबा लिकायाएवेत्युक्तं च ततस्तत्पित्रा गृहीतं स्वर्ण । अनुकूलोपसर्ग मत्वाईमुनिरन्यत्र गतः। पुत्रीवरणार्थ वराः समायांति पुत्र्या कथितं पितुः एते वराः स्वस्थानं यांतु अहं तस्मै दत्ता त्वया यत्संबंधि हिरण्यं नवता जगृहे। पित्रोक्तं त्वं तं जानी कथं ? तयोक्तं । तच्चर गगतानिझानदर्शनाजानामि ।ततःसा दानशालायां स्थिता निदार्थिनामाहारं दत्ते।ततो दादशवर्षैर्गतैः कदाचिच्चासौ नवितव्यवशात्तत्रैव विहरन् समागतः पादचिन्हदर्शना पलचितच तया।ततः सा बाला सपरिवारा तत्टष्ठतोगता।आईककुमारोपि देवतावचनं स्मरन् कर्मोदयात्प्रतिनग्नस्तया साई नुनक्ति नोगान् पुत्रीजातः। आईकेणोक्तं सांप्रतं ते पुत्रोक्तिीयोननिर्वाहकः । अहं स्वकार्यमाचरामि तया सुतज्ञापनार्थ कार्पासक तनमारब्धं । दृष्टं च पुत्रेण किंमातरिदमारब्धं नवत्या? सा प्राहावत्स ! तव पिता प्रव्रज्यां ग्रहीतुकामः त्वं तु शिशुरद्यापि इव्याजनेऽसमर्थस्ततोहमनघा निंद्यवृत्याऽनया जीवनमि बामीति । तेन बालेन तत्कालोत्पन्नबुझ्या तत्कर्त्तितसूत्रेण वायं मया बोयास्यतीति मन्मननाषिणोपविष्टएव पिता वेष्टितः । पित्रा चिंतितं यावंतोमी वेष्टनसूत्रतंतवस्तावं ति वर्षाणि मया स्थातव्यं । तंतवश्च दादश । ततोसो दादशवर्षाणि गृहे तस्थौ । ततः प्रव्रजितः सूत्रार्थ निपुणएकाकी विहरन् राजगृहं प्रतिप्रस्थितस्तदंतराले तपक्षणार्थ या नि प्राक् पित्रा पंच राजपुत्रशतानि मुक्तानि तानि कुमारे नष्ट राजनयात्तत्राटव्यां चौर्य ण जीवंति । तैश्चाईकमुनिर्दृष्टउपलदितश्च । तेन टष्टास्ते किमिदमनार्य कर्मारब्धं नवनिः? तैश्च राजनयादि कथितं। मुनिवचनात्संबुदास्ते प्रव्रजिताः । तथा राजगृहनगरप्रवेशे गो शालकोहस्तितापसाब्राह्मणाश्च वादे पराजिताः । तथाईकुमारदर्शनादेव हस्ती बंधनादि मुक्तः । तेच हस्तितापसादयथाईमुनिधर्मकथादिप्ताः श्री वीरपार्थे निष्क्रांताः । राज्ञा ज्ञात स्वरूपेण दृष्टं । जगवन्! कथं त्वदर्शनतः करी बंधनान्मुक्तश्त्युक्ते मुनिराह । “न उक्करं वा रणपासमोयणं गयस्त मत्तस्स वर्णमि रायं ॥ एयंतु म पडिहाइउक्करं बस्स तक्काव लिएण तंतुणा" ॥१॥ष्करमेतन्नरपाशैर्बदस्य गजस्य मत्तस्य विमोचनं वने राजन्! एतत्तु मे प्रतिनाति पुष्करं यत्त'कावलितेन तंतुना बस्य मम प्रतिमोचन मिति।स्नेहर्ततवोहि जंतूनां मुखेदानवंतीति नावः ॥ बाईकमुनिकथा समाप्ता ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy