SearchBrowseAboutContactDonate
Page Preview
Page 927
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. नए जाणीने, पंक्ति निमित्ने, घणो महोटो परिवार कस्यो, वली ए तमारो गुरु केवोने, तो के, अस्थिर एटले प्रथम माहारी साथै एकलो अंत प्रांत थाहारी शून्य एवा देवकुला दिक स्थानकोने विषे रहेतो हतो, थने तेवो नग्रयाचार वेतूना कवलनी पेठे निःस्वाद जाव जीवसुधा करवाने अशक्त, ते कारणे महारो समागम मुकीने घणा शिष्योने वि प्रता। एवे घटाटोपें विचरे, ते कारणे अस्थिरते. ते अस्थिर पणुं देखाडेले. (सनाग उ के०) सना जे देव अनें मनुष्यनी परषदा मांहे बेगे (गण-निरकुमो के० ) अने क निकुना समुदाय माहे रहेतो थको (भाइरकमाणोबहुजन्नमबं के) घणालोकने हितनो कारक, एवो अर्थ कहेतो देखायडे. ते कारणे (नसंधयातीयवरिणपुवं के० ) मांहोमांहे याचार तेनो संधि मलतो नथी, एटले प्रथमना आचारमा थने हमणाना थाचारमा मांहोमांहे विरोध देखायजे, ते ए प्रकारे के, सिंहासन,अशोक वृक्ष,नामंगल, जत्र, चामरादिक मंमाण जो मोक्न अंग होय तो,प्रथम जे नग्रक्रिया एणे कीधी तेतो निःकेवल क्लेश जणीज कोधी, अथवा जो ते क्रिया कर्म निर्करवानुं कारण हती, तो हमणानी क्रिया पण बीजानें विप्रतारवाने अर्थे,पाखंमरूप जाणी बैयें. वली प्रथमतो मौनपणुं रुडं जाणीने अंगीकार कयुं हतुं, त्यारें हमणा धर्मदेशना थापवान शंकाम? जो धर्मदेशना देवी, ए रुडुंडे तो पहेलां मौनपणुं थादयुं हतुं ते अत्यंत अयोग्यजे॥२॥ दीपिका-अथ षष्ठाध्ययनमारन्यते । तच्चाईककुमारकथासंबछत्वादाईकीयानिधानं । तत्कथाचेयं । मगधदेशे वसंतपुरे सामायिकोनाम कुटुंबी वसति । स वैराग्यतः श्रीधर्मघो षाचार्यपार्श्व पत्नीयुतः प्रव्रज्यां गृहीत्वा साधुनिः सह विहरति । सोऽन्यदा स्वपत्नी साध्वीं निझामटंती दृष्ट्वार रागी जातः। स्वानिप्रायः परस्य साधोस्तेन निवेदितः । तेनापि तत्प्रवर्ति न्यास्तयापि तस्याः साध्व्याः। ततः स्वपतिमनुरक्तं ज्ञात्वा साध्व्या नक्तप्रत्याख्यानपूर्वमा स्मोधनमकारि । मृत्वा स्वर्गमगात् । तदाकर्ण्य तत्पतिः साधुरपि गुरुमनाप्टवय नक्तं प्र त्याख्याय दिवं गतः । ततश्युत्वा बाईकपुरे नगरे आईकसुताईकानिधोजातः । साऽपि तत्पत्नी स्वर्गच्युता वसंतपुरे श्रेष्ठिपुत्री जाता। बाईकोपि युवा परमसुनगः संपन्नः। अन्यदाईकपित्रा जनहस्ते राजगृहे श्रेणिकराज्ञः प्रानृतं प्रेषितं । आईककुमारेण श्रेणि कसुतायाऽनयकुमाराय स्नेहकरणार्थ प्रानृतं तस्यैव हस्तेन प्रेषितं । जनोराजगृहे गत्वा श्रेणिकराज्ञः प्रानृतानि निवेदितवान् संमानितश्च राझा। बाईकप्रहितानि प्रानृतानि चाड जयकुमाराय दत्तवान् । कथितानि स्नेहोत्पादकानि वचनानि । अनयेनाचिंति । नूनम सौ नव्यः स्यादासन्नसिधिकोयोमया साईप्रीतिमिलतीति। ततोऽनयेन प्रथमजिनप्रतिमा बदुप्रानृतयुताईकुमाराय प्रहिता। इदं प्रान्तमेकांते निरूपणीयमित्युक्तं जनस्य । सोऽप्या ईकपुरं गत्वा यथोक्तं कथयित्वा प्रान्तमार्पयत् । प्रतिमा निरूपयतः कुमारस्य जातिस्म Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy