SearchBrowseAboutContactDonate
Page Preview
Page 932
Loading...
Download File
Download File
Page Text
________________ एश वितीये सूत्रकृतांगे वितीयश्रुतस्कंधे षष्ठाध्ययनं. गरे श्रेणिकस्य राज्ञः स्नेहाविष्करणार्थ परमप्रानृतोपेतं महत्तमं प्रेषयत्याककुमारेणासौ पृष्टोयया कस्यैतानि महाण्यत्युग्राणि प्रानृतानि मत्पित्रा प्रेषितानि यास्यंतीत्यसावक थयद्यथार्यदेशे तव पितुः परममित्र श्रेणिकोमहाराजा तस्यैतानीत्याईककुमारेणाप्य नाणि किं तस्यास्ति कश्चिद्योग्यः पुत्रोस्तीत्याह । यद्येवं मत्प्रहितानि प्रानृतानि जवता त स्य समर्पणीयानीति नणित्वा महाएणि प्राजूतानि समानिहितं वक्तव्योसौ मच नाद्यथाककुमारस्त्वयि स्निह्यतीति सच महत्तमोगृहीतोजयप्रानृतोराजगृहमगाजत्वा च राजारपालनिवेदितोराजकुलं प्रविष्टो दृष्टश्च श्रेणिकः प्रणामपूर्व निवेदितानि प्रानृतानि कथितं च यथासंदिष्टं । तेनाप्यासनाशनतांबूलादिना यथाईप्रतिपस्या सन्मानितोहितीये चान्ह्याईककुमारसत्कानि प्रानृतान्यनयकुमारस्य समर्पितानि कथिता निच तत्प्रीत्युत्पादकानि तत्संदिष्टवचनान्यनयकुमारेणापि परिणामिक्यबुध्या परिणामि तं नूनमसौ नव्यः समासन्नमुक्तिगमनश्च तेन मया साई प्रीति मिन्नतीति। तदिदमत्र प्रा प्तकालं यदादितीर्थकरप्रतिकरप्रतिमासं दर्शनेन तस्यानुग्रहः क्रियतइतिमत्वा तथैव क तं महाहाणिच प्रेषितानि प्राजतानीति । उक्तश्च । महत्तमोयथा मत्प्रहितप्रानतमेतदेकां ते निरूपणीयं तेनापि तथैव प्रतिपन्नं गतश्वासावाईकपुरं समर्पितं च प्रान्त राज्ञोति तीये चान्ह्याईककुमारस्येति कथितंच यथासंदिष्टं तेनाप्येकांते स्थित्वा निरूपिता प्रतिमा तांच निरुपयतकहापोह विमर्शनेन समुत्पन्नं जातिस्मरणं चिंतितंच तेन यथा ममान यकुमारेण महानुपकारोऽकारि सर्मप्रतिबोधतइति । ततोसावाईकःसंजातजातिस्मरणो चिंतयद्यस्य मम देवलोकनोगैर्यथेप्सितं संपद्यमानैस्तृप्ति नूत्तस्यामीनिस्तुबैर्मानुषैः स्व ल्पकालीनैः कामनोगैस्तुतिनविष्यतीति कुतस्त्यमित्येतत्य रिगणय्य निर्विमकामनोगो यथोचितनोगमकुवेंन् राझा संजातनयेन मा कचिद्यायात्यतः पंचनिः शतैराजपुत्राणां र दयितुमारेने । आईककुमारोऽप्यश्ववाहनिकया विनिर्गतः प्रधानावन प्रपलायितः तत श्व प्रव्रज्यां गृएहन देवतया सोपसर्ग नवतोद्यापि नणित्वा निवारितोप्यसावाईकोराज्यं तावन्न करोति कोन्योमां विहाय प्रव्रज्यां ग्रहीप्यतीत्यनिसंधाय तां देवतामवगणय्य प्रव्रजितोविहरन्नन्यदान्यतरप्रतिमाप्रतिपन्नः कायोत्सर्गव्यवस्थितोवसंतपुरे तया देवलो काच्युतया श्रेष्टिउहित्रा परदारिकामध्यगतया रमत्येषमम नत्येवमुक्ते सत्यनंतरमे व तत्सन्निहितदेवतयारत्रयोदशकोटिपरिमाणा शोननं तृतमनयेति नणित्वा हिरण्य वृष्टिर्मुक्ता तांच हिरण्यवृष्टिं राजा गृाहन देवतया सद्युबानतोविधतोऽनिहितं च तया यथैतहिरण्यं जातमस्यादारिकायाः नान्यस्य कस्यचिदित्यतस्तत्पित्रा सर्व संगो पितमाईककुमारोप्यनुकूलोपसर्गतिमत्वाऽश्वेनान्यत्र गतोगन तिच। काले दारिकाया वरकाः समागचंति पृष्टौच पितरौ तया किमेषामागमनप्रयोजनं? कथितंच तान्यां यथैते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy