SearchBrowseAboutContactDonate
Page Preview
Page 925
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. नए। थका वृत्तिबेद थाय. ए कारण माटें, (मेहावी के०) जे पंमित होय, ते अस्ति, नास्ति, न कहे, तेवारें साधु केम बोले ? ते कहेले. (संतिमग्गंचब्बूहए के) शांतिमार्ग एटले मोदमार्ग ज्ञान, दर्शन, चारित्ररूपनी वृध्धि थाय; एवं वचन बोले. एटले जे वचन बो लवा थकी असंयम सावद्य न थाय, तेवु वचन बोले. इत्यर्थः॥३॥ हवे अध्ययन परि समाप्तिनें अर्थ कहेले. (इच्चे एहिंगणेहिं के०) एम ए पूर्वोक्तस्थानकें (जिगदिछहिंसंजए के०) जिन एटले वीतरागनाषित वचने युक्त, एवा संयत एटले जे चारित्रिया (धारयंतेन अप्पाणं के०) ते पोताना आत्माने धारे, क्यां लगें धारे? तोके (श्रामोरकाएपरिवएशासि के०) ज्यां सुधी मोद प्राप्ति थाय,त्यां सुधीधारे. हवे एवो उपदेश शिष्यनीप्रत्ये गुरु कहे. के,अहो शिष्य ! तुं श्रावा याचारें प्रवर्तजे.त्तिबेमिनो अर्थ पूर्ववत् जाणवो. ॥ ३३ ॥ ए बीजाश्रुतस्कंधने विषे अनाचार नामें पांचमायध्ययननो संक्षेपार्थ बालावबोध समाप्तथयो. ॥ दीपिका-(दस्किणाएत्ति) दानं दक्षिणा तस्याः प्रतिलंनः प्राप्तिदानलानः सोस्माद्गृ हस्थादेः सकाशादस्तिवा नास्तिवा इति न व्यागृणीयान्न वदेन्मेधावी किंतु ? शांतिमार्ग मोदमार्ग वृंहयेदृधि प्रापयेत् यथा मोदमार्गवृदिर्नवति तथा वदेदित्यर्थः ॥ ३३ ॥ त्येतैरनेकांत विधायिनिः स्थानैर्जिनो दिष्टैः संयतयात्मानं धारयन् यात्मानं प्रवर्तयन् था मोदाय कर्मक्ष्यार्थ परिव्रजेत्संयमे प्रवर्त्तत॥इति परिसमाप्तौ। ब्रवीमीति पूर्ववत् ॥३४ इति सूत्रकृतांगदीपिकायां दितीयश्रुतस्कंधेऽनाचारश्रुताख्यं पंचमाध्ययनं समाप्तम् ॥ ॥ टीका-किंचान्यत् । (दरिकणाएइत्यादि) दानं दक्षिणा तस्याः प्रतिलंनः प्राप्तिः स दानलानोऽस्माजहस्थादेः सकाशादस्ति नास्ति वेत्येवं न व्यागृणीयान्मेधावी मर्या दाव्यवस्थितः। यदिवा स्वयूथस्य तीर्थीतरीयस्य वा दानं ग्रहणंवा प्रतिलानः सएकांते ना स्ति संनवति नास्ति वेत्येवं न बयादेकांतेन तहानग्रहणनिषेधे दोषोत्पत्तिसंजवात् । तथा हि। तहाननिषेधेऽतरायसंनवस्त दैचित्र्यंच तहानानुमतावप्यधिकरणोनवश्त्यतोऽस्ति दानं न वेत्येवमेकांतेन न ब्रूयात् । कथं तर्हि बयादिति ? दर्शयति । शातिर्मोदस्तस्य मार्गः स म्यग्दर्शनशानचारित्रात्मकस्तमुपवृंहये वर्धयेत्। यथा मोक्षमार्गानिधिर्नवति तथा ब्रूया दित्यर्थः । एतउक्तं नवति । पृष्ठः केनचिदिधिप्रतिषेधमंतरेण देयप्रतियाहक विषयं निर वद्यमेवं ब्रूयादित्येवमादिकमन्यदपि ॥३२॥ सांप्रतमध्ययनार्थमुपसंजिघृकुराह (३ बेपहिमित्यादि) इत्येतैरेकांतनिषेधारेणानेकांतविधायिनिः स्थानसिंयमप्रधानैः समस्ताध्ययनोक्तैरागोषरहितैर्जिनदृष्टैरुपलब्धैर्न स्वमतिविकल्पोबापितैः संयतः सन् संयमवानात्मानं धारयन्ननिर्विविधधर्मदेशनावरसरे वाच्यं । तथा चोक्तं । “सावलपवला Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy