SearchBrowseAboutContactDonate
Page Preview
Page 924
Loading...
Download File
Download File
Page Text
________________ नए वितीये सूत्रकृतांगे वितीय श्रुतस्कंधे पंचमाध्ययनं. तोरन्यानपेक्षणादिति । तथा सर्व जगदुःखात्मकमित्येवमपि न ब्रूयात्सुखात्मकस्यापि सम्यग्दर्शनादिनावेन दर्शनात् । तथा चोक्तं । “तणसंथारनिसमो, विमुणिवरो नट्टरा गमयमोहो ॥ ज पाव मुतिसुहं, कत्तोतं चक्कवट्टीवि" ॥१॥ तथा वध्याश्चौरपारदारिका दयोऽवध्यावा तत्कौनुमतिप्रसंगादित्येवंजूतां वाचं स्वानुष्ठानपरायणः साधुः परव्यापा रनिरपेदोन विसृजेत् । तथाहि । सिंहव्याघ्रमार्जारादीन्परसत्वव्यापादनपरायणान् दृष्ट्वा माध्यस्थ्यमवलंबयेत् । तथा चोक्तं । मैत्रीप्रमोदकारुण्यमाध्यस्थ्यादीनि सत्वगुणाधिक क्लिश्यमानविनयेष्विति । एवमन्योपि वाक्संयमोइष्टव्यः। तद्यथा । अमी गवादयोवाह्या न वाह्यास्तथामी वृदादयश्वेद्यान द्यावेत्यादिकं वचोन वाच्यं साधुनेति ॥३॥ श्रयम परोवाक्संयमप्रकारोंऽतःकरणशुद्धिसमाश्रितः प्रदर्यते । (दीसंतीत्यादि) दृश्यंते समुप लन्यते स्वशास्त्रोक्तेन विधिना निनृतः संयतधात्मा येषां ते निनृतात्मानः । क्वचित्पाठः (समियाचारत्ति) सम्यक् स्वशास्त्र विहितानुष्टानाद विपरीतषाचारोऽनुष्ठानं येषां ते स म्यगाचाराः सम्पया इतोव्यवस्थिताचारोयेषां ते समिताचाराः । के ते ? । निदाए शीलानियोतिमामात्रवृत्तयः । तथा साधुना विधिना जीवितुं शीतं येषां ते साधु जीविनः । तथाहि । ते न कस्यचिउपरोधविधानेन जीवंति तथा दांतादांता जितक्रोधाः सत्यसंधादृढव्रतायुगांतरमात्रदृष्टयः परिपूतोदकपायिनोमौनिनस्सदा तायिनोविविक्तै कांतथ्यानाध्यासिनोकोकुच्यास्तानेवंनूतानवधार्याधपि सरागाधपि वीतरागाश्व चेष्टते इति मत्वैते मिथ्यात्वोपजीविनइत्येवं दृष्टिं न धारयेन्नैवंनूतमध्यवसायं कुर्यान्नाप्येवं नूतां वा चं निसजेद्यथैते मिथ्योपचारप्रवृत्तामायाविनइति । बद्मस्थेन ह्याग्दशिनवंनूतस्य निश्चय स्य कर्तुमशक्यत्वादित्यनिप्रायः । तेच स्वयूथ्यावा नवेयुस्तीतरीयावा तावुनावपि न वक्तव्यो साधुना । यतनक्तं । “यावत्परगुणपरदोषकीर्तने व्याप्टतं मनोनवति ॥ ताव , वरं विशुद्धे, ध्याने व्ययं मनः कर्तु"मित्यादि ॥ ३१ ॥ दकिणाए पडिलंनो, अबिवा पबिवा पुणो ॥ण वियागरऊ मेदावी,संतिमगंच ब्बुदए ॥३॥ श्च्चेएहिंगणेदिं, जिणदिवेदिं संजए॥धारयंते अप्पाणं,मोरकाए परिवएजा सित्तिबेमि॥३३॥ इति बीयसुयकंधस्स अणायारणाम पंचमसयणं सम्मत्तं ॥ अर्थ-वली याचार देखाडे. (द रिकणा के०) दान तेनो प्रतिलंन एटले गृहस्थ दान देवू, लेनारें दान ले. एवो व्यापार प्रवर्त्तमान देखी, यस्ति, अथवा नास्ति, एटले गुण, अथवा दूषण' कांड पण कह नहीं. (पुणो के०) असंयमनी अनुमोदन अनें दूषण केतां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy