SearchBrowseAboutContactDonate
Page Preview
Page 921
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. नए हस्तिनि ॥ शुनि चैव श्वपाके च पंमिताः समदर्शिन"इत्येवमेव कल्याणपापकानावरू पां संज्ञां नो निवेशयेदपि त्वस्ति कल्याणं कल्याणवांश्च विद्यते तविपर्यस्तं पापं तक्षश्चि विद्यते इत्येवं संज्ञां निवेशयेत् । तथाहि । नैकांतेन कल्याणानावोयोबौरनिहितः सर्वपदा नामशुचित्वासंनवात्सर्वाऽशुचित्वेच बुइस्याप्यनुचित्वप्राप्ते पि निरात्मनः स्वइव्यक्षेत्र कालनावापेक्ष्या सर्वपदार्थानां विद्यमानत्वात्परव्यादि निस्तु न विद्यते सदसदात्मकत्वा वस्तुनः तउक्तं स्वपरसत्ताव्युदासोपादानोत्पाद्यं हि वस्तुनोवस्तुत्वमिति । तथात्मा तना वानावात्पापानावोपि नास्त्यतनावेहि सुखी फुःखी सरोगोनीरोगोसुरूपः कुरूपोऽनगः सुनगोऽर्थवान् दारिश्स्तथायमंतिकोऽयं तु दवीयान इत्येवमादिकोजगदैचित्र्यनावोऽध्यद सिखोपि न स्यात् ।यच्च समदर्शित्वमुच्यते ब्राह्मणचांमालादिषु तदपि समानपीडोत्पादनतो इष्टव्यं । न पुनः कर्मोपादितवैचित्र्यनावोपि तेषां ब्राह्मणचांमालादीनामस्तीति।तदेवं कथं चित्कल्याणमस्ति तविपर्यस्तं तु पापकमिति । नचैकांतेन कल्याणमेव यतः केवलिनां प्र वीणघनघातिकर्मचतुष्टयानां सातासातोदयसनावात्तथा नारकारणामपि पंचेंयित्व विशि ष्टज्ञानादिसन्नावान्नैकांतेन तेऽपि पापवंतइति तस्मात्कथंचित्कल्याणं कथंचित्पापमि ति स्थितं ॥ २॥ कल्लाणे पावए वावि,ववदारोण विजाजं वेरं तं न जाणंति, स मणा बालपंमिया ॥२॥ असेसं अकयं वावि, सबकेति वा पुणो॥वशा पाणा न वशंति, इति वायं न नीसरे॥३० ॥दी संति समियाचारा, निकुणा सादजीविणो ॥ एए मिबोवजीवं ति, इति दिहिं न धारए॥३१॥ अर्थ-हवे अनेकांत मार्ग देखाडीने, एकांत मार्गनें, दूषवे. ए पुरुष एकांतें कल्या एवंतज , अथवा ए पुरुष एकांतें पापवंतज, एवो व्यवहार नथी, कारणके, आज गत् मांहें एकांत कांहीज नथी. ते माटें जे पुरुष पुण्यवंत देखातो होय,परंतु ते अंत्या वस्थामा परिणामविशेषे उर्गतियें जाय. अथवा जे पापी पुरुष देखातो होय, ते परि णामविशेषे सजतिगामी थाय. ए कारण माटें एकांत न बोले (जेवेरंतनजाणंति के०) तथा जे वैर, ते कर्मनुं कारण एम न जाणे, ते कोण न जाणे? तोके श्रमण, बाल, एटले मूर्ख,थने पंमित एटले पंमितपणाना अनिमानी होय ते न जाणे. ते शाथकी न जाणे? तोके जे कारणमाटें ते बाल, मूर्ख, परमार्थनूत, अहिंसालक्षण जे धर्म, तेनो तेने याश्रय नथी ते कारणे ते निरतो वैरनुं कारण जाणे नहीं. इत्यर्थः ॥ २॥ हवे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy