________________
नए वितीये सूत्रकृतांगे वितीय श्रुतस्कंधे पंचमाध्ययनं. विपरीतोऽसाधुरपि नास्ति एकस्याप्यनावे दितीयस्याप्यनावः क्ष्योः परस्परापेदत्वात् । एवं संज्ञान निवेशयेत् । किंतु ? अस्ति साधुः संपूर्णगुणसनावात् । तथाहि । सम्यग्दृष्टेरर क्तविष्टस्य सत्संयमवतःश्रुतानुसारेणाऽऽहारादिकं शुझबुझ्या गृहहतः क्वचिदज्ञानादशुद ग्रहणसंनवेप्युपयुक्तस्य संपूर्णमेव रत्नत्रयानुष्ठानमिति । तदेवं मुक्तिरुते प्रवर्तमानस्य साधुत्वं इतरस्यासाधुत्वं मंतव्यं ॥ २७ ॥ (ण निकालाणमिति) वांनितार्थप्राप्तिः कल्या एं । कल्याणवांश्च कश्चिन्नास्ति सर्वपदाथोनामसारवाहिनश्वरत्वाच्च । पापं पापवान् वा कश्चिन्नास्ति श्रदैतवादिमतेनाऽऽत्मानं विना सर्वस्यानावात् एवं संज्ञां न कुर्यात् एका तेन सर्वनावानामसारत्व विनश्वरत्वानावादस्ति कल्याणं तक्षश्च अदैतमतस्य मिथ्या खात् पापं पापवांश्च विद्यते । यते हि सुखी दुःखी सुरूपः कुरूपोधनी दरिइत्यादि । विश्ववैचित्र्यं न स्यादिति ॥ ए॥
॥ टीका-सांप्रत सिः साधकानां साधूनां तत्प्रतिपदनूतानामसाधूनां चास्तित्वं प्र तिपिपादयिषुः पूर्वपदमाह । (बिसाहूयसाहूवाश्त्यादि ) नास्ति न विद्यते ज्ञानदर्श नचारित्रक्रियोपेतोमोक्षमार्गव्यवस्थितः साधुः संपूर्णस्य रत्नत्रयानुष्ठानस्यानावात्तदना वाच्च तत्प्रतिपदनतस्यासाधोरप्यनावः परस्परापेक्षित्वादेत व्यवस्थानस्यैकतरानावे दि तीयस्याप्यनावश्त्येवं संज्ञां नो निवेशयेदपित्वस्ति साधुः सिः प्राक्साधितत्वात् । सि दिसत्ता च न साधुमंतरेण अतः साधुसिदिस्तत्प्रतिपक्षनूतस्य वाऽसाधोरिति । यश्च सं पूर्णरत्नत्रयानुष्ठानानावः प्रागारांकितः स सिक्षांतानिप्रायमबुध्वैव । तथाहि । सम्यग्दृष्टे रुपयुक्तस्यारक्तष्टिस्य सत्संयमवतः श्रुतानुसारेणाऽऽहारादिकं शुमबुत्ध्या गृप्तहतः क चिदज्ञानादनेषणीयग्रहणसंनवेपि सततोपयुक्ततया संपूर्णमेव रत्नत्रयानुष्ठानमिति । य श्च नक्ष्यमिदं चानदयं गम्यमिदं वाऽगम्यं प्रासुकमेषणीयमिदमिदंच विपरीतमित्येवं रा गदेषसंनवेन समनावरूपस्य सामायिकस्यानावः कैश्चिजोद्यते तत्तेषां चोदनमज्ञान विजूं जणात् । तथाहि । न तेषां सामायिकवतां साधूनां रागदेषतया नयानयादिविवेको ऽपित प्रधानमोझांगस्य सञ्चारित्रस्य साधनार्थमपि चोपकारापकारयोः समजावतया सा मायिकं न पुनर्नदयानदययोः समनाववृत्येति ॥ २७ ॥ तदेवं मुक्तिमार्गप्रवृत्तस्य सा धुत्वमितरस्य चासाधुत्वं प्रदर्याधुना च सामान्येन कल्याणपापवतोः सन्नावं प्रतिषेधनि पेधारेणाद । (पचिकनाणपावेवाइत्यादि) यथेष्टार्थफलसंप्राप्तिः कल्याणं तन्न विद्य ते सर्वाऽशुचितया निरात्मकत्वात् सर्वपदार्थानां बौछानिप्रायेण तथा तदनावे कल्याणवां श्च न कश्चिविद्यते तथात्मा नूतवाद्यनिप्रायेण पुरुषएवेदं सर्वमितिकत्वा पापं पापवा न्वा न कश्चिविद्यते तदेवमुनयोरप्यनावः। तथा चोक्तं । “विद्याविनयसंपन्ने ब्राह्मणे गवि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org