SearchBrowseAboutContactDonate
Page Preview
Page 917
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाडुरका जैनागम संग्रह नाग दुसरा. GG डुः ॥ टीका सांप्रतं कषायभावे सिधे सति तत्कार्यभूतोऽवश्यं नावी संसारसङ्गाव इत्येतत्प्रतिषेध निषेध द्वारेण प्रतिपादयितुमाह । (एविचारते इत्यादि) चत्वारोऽतागति नेदानरक तिर्यङ्नरामरलक्षणायस्य संसारस्यासौ चतुरंतः संसारएव कांतारोज यैकहेतु त्वात् । सच चतुर्विधोपि न विद्यते पितुं सर्वेषां संसृतिरूपत्वात्कर्मबंधात्मकतया च : खैकहेतुत्वादथवा नारकदेवयोरनुपलच्यमानत्वात्तिर्यङ्मनुष्ययोरेव सुखडुः खोत्क तया तयवस्थानाद्विविधः संसारः पर्यायनयाश्रयणात्त्वनेकविधोऽतश्वातुर्विध्यं न क थंचिद्यतइत्येवं संज्ञां नो निवेशयेदपितु व्यस्ति चतुरंतः संसारइत्येवं संज्ञां निवेशयेत् । यत्तूक्तमेकविधः संसारस्तन्नोपपद्यते यतोऽध्य केण तिर्यङ्मनुष्ययोर्भेदः समुपलभ्यते न चा सावेक विधत्वे संसारस्य घटते । तथा संजवानुमानेन नारकदेवानामप्यस्तित्वाच्युपगमा द्वैविध्यमपि न विद्यते । संजवानुमानंतु पुण्यपापयोः प्रकृष्टफल नुजस्तन्मध्यफलश्रु जां तिर्यङ्मनुष्याणां दर्शनादतः संभाव्यते प्रकृष्टफलनुजोज्यतिषां च प्रत्यक्षेणैव दर्शनाद यतमानानामुपलं एवमपि तदधिष्ठातृनिः कैश्चिद्भवितव्यमित्यनुमानेन गम्यते । ग्रह रदानादिना च तदस्तित्वानुमानमिति तदस्तित्वेतु प्रकृष्टपुष्यफलनुजश्व प्रकृष्टपा पफलजुग्निरपि नाव्यमित्यतोऽस्ति चातुर्विध्यं । संसारस्य पर्यायनयाश्रयणेतु यदनेकवि धत्वमुच्यते तदयुक्तं । यतः सप्तष्टथिव्याश्रितायपि नारकाः समानजातीयाश्रयणादेकप्र काराएव तथा तिर्थोपि पृथिव्यादयः स्थावरास्तथा द्वित्रिचतुःपंचेंदियाश्च द्विषष्टियोनिल प्रमाणाः सर्वेष्येक विधाएव । तथा मनुष्यायपि कर्मभूमिजाऽकर्मनू मिजांतर दीपक संमूर्बनजात्मक दमनादृत्यैक विधत्वेनैवा श्रितास्तथा देवाद्यपि जवनपतिव्यंतरज्योतिष्क वैमानिकनेदेन निन्नाएक विधत्वेनैव गृहीतास्तदेवं सामान्यविशेषाश्रयणाञ्चातुर्विध्यं संसा रस्य व्यवस्थितं नैकविधत्वं संसारवैचित्र्यदर्शनान्नाप्यनेकविधत्वं सर्वेषां नारकादीनां स्व जात्यनतिक्रमादिति ॥ २३ ॥ २४ ॥ चि सिद्धी सिद्धीवा, ऐवं सन्नं निवेस ॥ अचि सिधी सिद्धीवा, एवं सन्नं निवेस ॥ २५ ॥ चि सिद्धी नियं ठाणं, ऐ वं सन्नं निवेस ॥ चि सिद्धी नियं ठाणं, एवं सन्नं निवेस ॥ २६ ॥ अर्थ - हवे संसारने सङ्गावें सिद्धिनो सद्भाव देखाडे. समस्तकर्मत्यनुं स्थानक सिद्धि जावी. अने तेथकी विपरीत ते प्रसिद्धि जाणवी, ए बेहु नथी, एवी संज्ञा न करे, परंतु सिद्धि पढे, खने प्रसिद्धि पराठे, एवी संज्ञा पोताना चित्तनें विषे स्थापन करे ||२५|| हवे सिद्धिना स्थानकनो सद्भाव कहे. समस्त कर्मक्ष्यलक्षण जे सिद्धि तेनुं, (नियं Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy