SearchBrowseAboutContactDonate
Page Preview
Page 915
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाडुरका जैनागम संग्रह जाग दुसरा. न्य त्येतदर्शयितुमाह । ( पत्थि को देव माणे वेत्यादि) स्वपरात्मनोरप्रीतिल कुणः क्रोधः ॥ सचानंतानुबंध्य प्रत्याख्यानावरणसंज्वलननेदेन चतुर्थाऽऽगमे पठ्यते । तथैतावनेदएव मा नोगर्वः । एतो दावपि न स्तोन विद्येते । तथाहि । क्रोधः केषांचिन्मतेन मानांशएवानिमा नग्रहगृहीतस्य तत्कृतावत्यंत क्रोधोदयदर्शनात् रूपकश्रेएयां च नेदेन कृपणानन्युपगमात् । तथा किमयमात्मधर्मग्राहो स्वित्कर्मणनतान्यस्येति । तत्रात्मधर्मत्वे सिद्धानामपि क्रोधो दयप्रसंगोऽथ कर्मणस्ततस्तदन्यकपायोदयेपि तद्य प्रसंगान्मूर्तत्वाच्च कर्मणोहि घटस्येव तदाकारोपलब्धिः स्यादन्यधर्मत्वे त्वकिंचित्करत्वमतोनास्ति क्रोधइत्येवं मानानावोपि वाच्य इत्येवं संज्ञां नो निवेशयेत् । यतः । कषायः कर्मोदयवर्ती दृष्टेष्ट कृतजुकुटीनं गोरक्तवदनोग लत्स्वेदबिंडुसमाकुलः क्रोधाध्मातः समुपलच्यते न चासौ मानांशस्तत्कार्याकरणात्तथा प रनिमित्तोबा पिततत्वाच्चेति तथा जीवधर्मकर्मणोरुनयोरप्ययं धर्मस्तत्धर्मत्वेनच प्रत्येक वि कल्पदोषानुपपत्तिरनन्युपगमात्संसार्यात्मनां कर्मणा साई पृथग्नवनानावात्तडुनयस्यच न नरसिंहव इस्त्वंतरत्वादित्यतोऽस्ति क्रोधोमानश्चेत्येवं संज्ञां निवेशयेत् ॥ २० ॥ चिमाया व लोनेवा, एवं सन्नं निवेस ॥ अरि माया व लो नेवा, एवं सन्नं निवेस ॥ २१ ॥ वि पेव दोसेवा, एवं स नं निवेस ॥ चि पेजेव दोसेवा, एवं सन्नं निवेस ॥ २२ ॥ अर्थ- हवे माया खनें लोननो सद्भाव देखाडेबे, जे परवंचनरूप ते माया, घनें जे स निधि संचयरूप ते लोन, ए बेदु नथी, एवी संज्ञा न करवी, परंतु माया पणबे, खनें लोन पबे एवी संज्ञा करवी ॥ २१ ॥ हवे क्रोधादिक जेबे, तेनो संक्षेप थकी सजाव कहे. प्रेम एटले प्रीतिलक्षण पुत्र, कलत्र, धन, धान्यादिक, विषेरागता ते राग, तथा प्रीतिजण ते प, ए बेहु नथी. एवी संज्ञा न करवी, परंतु राग पबे, घनें देष पण, एवी संज्ञा करवी ॥ २२ ॥ || दीपिका ( मायेवेति ) मायालोनौ न स्तः इति सज्ञां न निवेशयेत् मायालोन योनिबंधः पूर्ववत् । प्रत्यदृश्यत्वान्मायालोनी स्तइति सज्ञां निवेशयेत् ॥ २१ ॥ ( बिपेवेति ) प्रीतिः प्रेम पुत्रकलत्रधनादिषु रागस्तद्विपरीतोद्वेषस्तौ न स्तः । यतोमाया लोनावेव रागः क्रोधमानावेव द्वेषस्ताच्यां रागदेषौ न स्तः अस्ति प्रेमदेषोप्यस्तीति संज्ञां कुर्यात यस्मागोवयवी मायालोजी यवयवो तथा दृषोऽवयवी क्रोधमानौ प्रarat अवयवीच व्यवयवेन्यः कथंचिनिन्नोऽनिन्नश्च तस्मान्मायालोनश्च प्रेमदेषश्च कथंचिदस्ति Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy