SearchBrowseAboutContactDonate
Page Preview
Page 912
Loading...
Download File
Download File
Page Text
________________ २ तिीये सूत्रकृतांगे वितीय श्रुतस्कंधे पंचमाध्ययनं. सत्तापरसत्तानांतरीयकतोनेतरस्य सत्तेति नाप्युनयानावः शक्यते वक्तुं निबंधन स्य जगदैचित्र्यस्यानावात् । नहि कारणमंतरेण क्वचित्कार्यस्योत्पत्तिर्दृष्टा । नियतिस्वना वादिवादस्तु नष्टोत्तराणा पादप्रसारिकाणां पादप्रसारिका प्रायोपि च तद्वादेन्युपगम्यमाने सकल क्रियावैयर्थं ततएव सकलकार्योत्पत्तिरित्यतोस्ति पुस्यं पापं चेत्येवं संझा निवे शयेत् । पुण्यपापे चैवं रूपे । तद्यथा ॥ “पुजलकर्म गुनं यत्तत्पुण्यमिति जिनशासने दृष्ट म् ॥ यदशुनमथ तत्पाप,मिति नवति सर्वइनिर्दिष्ट"मिति ॥ १६ ॥ पनि आसवे संवरेवा, येवं सन्नं निवेसए ॥ अति आसवे संवरेवा, एवं सन्नं निवेसए॥१७॥ गति वेयणा णिकरावा, णेवं सन्नं निवेसए ॥ अब वेयणा णिकरावा, एवं सन्नं निवेसए॥२७॥ अर्थ-हवे कारण विना कार्यनी उत्पत्ति नथी,माटें पुण्य अनें पाप ए बेनुं कारण था श्रव अर्ने संवरले, तेथी हवे आश्रव अनें संवर देखाडेले. प्राणातिपातादि रूप जे कर्म ग्रहण करवानां कारण ते आश्रव जाणवां. अने जेणे करी थावता कर्मने रोकी रा खीये तेने संवर कहिये, मात्रै ए आश्रव अनें संवर बन्ने नथी. एवी संझा करवी नहीं, परंतु याव पगडे, अने संवर पण, एम कहे, ॥ १७ ॥ हवे आश्रव अनें संवरने सन्नावें वेदना अने निर्जरानो सन्नाव देखाडे. वेदना एटले कर्मनुं अनुनववं, अनें नि ऊरा एटले कर्म पुजलन साडवू, ए बेदु नथी. एवी संज्ञा न करवी; परंतु वेदना पण अने निर्जरा पणळे. एवी संज्ञा गीतार्थ साधु करे ॥ १७ ॥ ॥ दीपिका-(पबियासवेति ) आश्रवसंवरसन्नावोंगीकार्यति ॥ १७ ॥ (निवेय ऐति) वेदना कर्मानुनवरूपा निर्जरा कर्मपुजलशाटरूपा एते ३ अपि न स्तः । यतः प ल्योपमसागरोपममसातवेद्यं कर्म अंतर्मुहर्तेनैव दयं याति । यउक्तं । “जं अन्नाणी कम्म, खवे बहुयाहि वासकोडीहिं ॥ तन्नाणी तिहि गुत्तो, खवेश कसास मित्तेण मित्यादि । तथा पकश्रेण्यां शीघ्रमेव कर्मणः श्यात् यथाक्रमबदस्यानुनवानावे वेदनायाअनावस्तदना वेच निर्जरायाअप्यनावश्त्येवं नांगीकुर्यात् । यतः कस्यचिदेव कर्मणएवमुक्तनीत्या क्यः अन्यस्य तु प्रदेशानुनवेन नोगसनावाद स्तिवेदना । यउक्तं । “पुविंऽञ्चिन्नाणं उप्प डिकंतापक म्माणं॥वेत्ता मोरको नति अवेत्ताइत्यादि।वेदनासन्नावेच निर्जराप्यस्तीति स्वीकुर्यात्॥१॥ ॥ टीका-न कारणमंतरेण कार्यस्योत्पत्तिरतः पुण्यपापयोः प्रायुक्तयोः कारणनूतावा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy