SearchBrowseAboutContactDonate
Page Preview
Page 911
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहाउरका जैनागम संग्रह नाग उसरा. तर गाडि बंधेव मोकेवा, येवं सन्नं निवेसए॥ अति बंधेव मोकेवा, एवं सन्नं निवेसए॥ १५॥ पनि पुरमेव पावेवा, एवं सन्नं निवेस ए॥ अनि पुरमेव पावेवा, एवं सन्नं निवेसए ॥२६॥ अर्थ-हवे धर्माधर्मने अस्तिनावें, बंध थने मोदनो सनाव देखाडेले. प्रकृति, स्थि ति, अनुनाग, अनें प्रदेशरूप,एवो जे चार प्रकारनो बंध, ते पण नथी, तथा मोद पण नथी, एवी संज्ञा पण न करवी, परंतु ए बंध पण अने मोद पण एवी संझा करवी ॥१५॥ हवे बंधना सनावें अवश्य पुण्य थने पापनो पण सजावले. ते कहेले. पुण्य जे शुन प्रकतिलहण ते पण नथी, तथा पाप जे यशुनप्रकतिलदण ते पण नथी, एवी संज्ञा न करवी, परंतु पुण्य पण अनें पाप पण. एवी संझा करवी ॥ १६ ॥ __॥ दीपिका-(पबिबंधेइति ) नास्ति बंधोमोझोवेति संझां न कुर्यात् बंधमोदसनाव मंगीकुर्यात् ॥ १५ ॥ (णनिपुरममिति) नास्ति पुण्यं सत्कर्म, नास्ति पापमसत्कर्म इति नांगीकार्य तयोरस्तित्वं मंतव्यं ॥ १६ ॥ ॥ टीका-सतोश्च धर्माधर्मयोधमोक्षसजावइत्येतदर्शयितुमाह । (णनिबंधेवमोरके वाइत्यादि) बंधः प्रकृतिस्थित्यनुनावप्रदेशात्मकतया कर्मपुजनानां जीवेन खव्यापारतः स्वीकरणं । सचामृतस्यात्मनोगगनस्येव न विद्यतइत्येवं नो संज्ञां निवेशयेत् । तथा तदना वाच मोदस्याप्यनावश्त्येवमपि संज्ञांनो निवेशयेत् । कथंतर्हि संझांनिवेशयेदित्युत्तराईन दर्शयति।अस्ति बंधः कर्मपुजलैजीवस्येत्येवं संझां निवेशयेदिति । यत्तच्यते मूर्तस्यामूर्तिम ता संबंधोन युज्यतइति तदयुक्तं । थाकाशस्य सर्वव्यापितया पुजलैः संबंधोउर्निवार्यः । तदनावे तक्ष्यापित्वमेव न स्यादन्यच्चास्य विज्ञानस्य त्वत्पूरमदिरादिना विकारः समुप लन्यते।नचासौ संबंधमृतेऽतोयत्किचिदेतत् । अपिच संसारिणामसुमतां सदा तैजसकार्म पशरीरसन्नावादात्यंतिकममूर्त्तत्वं न नवतीति । तथा तत्प्रतिपदजूतोमोदोप्यस्ति तनावे बंधस्याप्यनावः स्यादित्यतोऽशेषबंधनापगमस्वनावोमोदोस्तीत्येवं संझां निवेशयेदिति ॥१५॥ बंधसना चावश्यं नावी पुण्यपापसजावइत्यतस्तज्ञावं निषेधारणाह। (ण बिपुस्म इत्यादि) नास्ति न विद्यते पुण्यं गुनकर्मप्रकृतिलक्षणं तथा पापं तदिपर्ययलक्ष्णं नास्ति न विद्यते इत्येवं नो संज्ञां निवेशयेत् । तदनावप्रतिपत्तिनिबंधनं विदं । तत्र केषांचि नास्ति पुण्यपापमेव ह्युत्कर्षावस्थं सत्सुखःख निबंधनं तथा परेषां पापं नास्ति पुरस्य मेव ह्यपचीयमानं पापं कार्य कुर्यादित्यन्येषां तूनयमपि नास्ति । संसारवैचित्र्यं तु नियति स्वनावादिकृतं तदेतदयुक्तं । यतः पुण्यपापशब्दौ संबंधिशब्दौ । संबंधिशब्दानामेकस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy