SearchBrowseAboutContactDonate
Page Preview
Page 910
Loading...
Download File
Download File
Page Text
________________ GGo वितीये सूत्रकृतांगे वितीय श्रुतस्कंधे पंचमाध्ययनं. दूषणमनिधीयते तदप्यातमताननिझेन । तन्मतं चैवंनूतं तद्यथा नैकांतोनावयवाएव नाप्यवयव्येव चेत्यतः स्याहादाश्रयणात्पूर्वोक्तविकल्पदोषानुपपत्तिरित्यतः कथंचिनोको स्त्येवमलोकोपीति स्थितं ॥१॥ तदेवं लोकालोकास्तित्वं प्रतिपाद्याधुना तविशेषनूत योर्जीवाजीवयोरस्तित्वप्रतिपादनायाह । (बिजीवाथजीवेत्यादि) जीवाउपयोग लहणाः संसारिणोमुक्तावा ते न विद्यते तथा अजीवाश्च धर्माधर्माकाशपुजलकाला त्मकागतिस्थित्यवगाहदानबायातपोद्योतादिवर्तनालाणान विद्यंतश्त्येवं संझां परि ज्ञानं नो निवेशयेन्नास्तित्व निबंधनं विदं प्रत्यदेणानुपलन्यमानत्वाङीवान विद्यते कायाकारपरिणतानि नतान्येव धावनवल्गनादिकां क्रियां कुर्वतीति । तथात्मा दैत वादमतानिप्रायेण पुरुषएवेदं सर्व यन्तं यच्च नाव्यमित्यागमात्तथा अजीवान विद्यते सर्वस्यैव चेतनाचेतनस्यात्ममात्रनिवर्तित्वान्नो एवं संज्ञा निवेशयेत् किंत्वस्ति जीवः सर्वस्यास्य सुखःखादेर्निबंधनतः स्वसंवित्तिसिसोऽहं प्रत्ययग्राह्यस्तथा तक्ष्यतिरि ताधर्माधर्माकाशपुजनादयश्च विद्यते । सकलप्रमाणज्येष्ठेन प्रत्यदेणानुनयमानत्वा त्तगुणानां नूतचैतन्यवादोव वाच्यः । किं तानि नवदनिप्रेतानि नूतानि नित्यान्युताऽनि त्यानि।यदि नित्यानि ततोऽप्रच्युतानुत्पन्नस्थिरैकवनावत्वान्न कायाकारपरिणतेन्यपगमः नापि प्रागविद्यमानस्य चैतन्यमुत्पद्यते पाहोस्विविद्यमानं तावद विद्यमानमतिप्रसंगाद न्युपेतागमलोपामाऽथविद्यमानमेव सिहं तर्हि जीवत्वं तथाऽत्मा दैतवाद्यपि वाच्यः। यदि पुरुपमात्रमेवेदं सर्व कथं घटपटादिषु चैतन्यं नोपलन्यते तथा तदैक्यनेदनिबंधनानां पद हेतुदृष्टांतानामनावात्साध्यसाधनानावस्तस्मान्नैकांतेन जीवाजीवयोरनावोपितु सर्वपदा थाना स्याहादाश्रयणाजीवः स्यादजीवःयजीवोपिच स्यादजीवः स्याङीवश्त्येतच्च स्या दादाश्रयणं जीवपुजलयोरन्योन्यानुगतयोः शरीरस्य प्रत्यक्तयाऽध्यदेणैवोपलंनादृष्ट व्यमिति ॥१३॥ जीवा स्तित्वेच सित्धे तन्निबंधनयोः सदसक्रिया धारायातयोधर्माधर्मयोर स्तित्वप्रतिपादनायाह । (पबिधम्मेषधम्मेवेत्यादि) धर्मः श्रुतचरित्राख्यात्मकोजीवस्या त्मपरिणामः कर्मक्षयकारणमात्मपरिणामएवमधर्मोपि मिथ्यात्वाविर तिप्रमादकषाययो गरूपः कर्मबंधकारणमात्मपरिणामएवातावेवंजूतो धर्माऽधर्मों कालस्वनावनियतीश्वरादि मतेन न विद्यते इत्येवं संज्ञां नो निवेशयेत् । कालादयएवास्य सर्वस्य जगवैचित्र्यस्य धर्मा धर्माव्यतिरेकेणैकांततः कारणमित्येवमनिप्रायं कुर्याद्यतः तएवैककान कारणमपितु समु दिताएवेति। तथाचोक्तं । “ नहि कालादी हिंतो, केवले हिंतो जायए किंचि ॥ इहमुग्गरं धणा इवि, तासवे समुदिया हेक" इत्यादि। यतोधर्माधर्ममंतरेण संसारवैचित्र्यं न घटामियर्त्यतोऽस्ति धर्मः सम्यग्दर्शनादिकोऽधर्मश्च मिथ्यात्वादिकश्त्येवं संज्ञां नो निवे शयेदिति ॥१४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy