________________
रायधनपतसिंघ बादाजुरका जैनागम संग्रह नाग उसरा. ए कथाकाशास्तिकायमात्रति संझा निवेशयेत् ॥ १२॥ (णनिजीवाइति ) न संति जीवाथ जीवावा इति संज्ञां नो निवेशयेत् संति जीवाथजीवाश्चेति संज्ञां कुर्यात् ॥ १३॥ (डि धम्मति ) नास्ति धर्मः श्रुतचारित्रात्मकः नास्ति वाऽधर्मो मिथ्यात्वाविरतिप्रमादकषाययोग रूपः एवं संज्ञान कर्यात् अस्ति धर्मोऽधर्मोवा एवं संज्ञां कुर्यात् ॥ १४ ॥ ____॥ टीका-तदेवं सामान्येन सर्वस्यैव वस्तुनोनेदानेदौ प्रतिपाद्याधुना सर्वशून्यवादिम तनिरासेन लोकालोकयोः प्रविनागेनास्तित्वं प्रतिपादयितुकामयाह । (एबिलोए अनोएवाइत्यादि) यदि वा सर्वत्र वीर्यमस्ति नास्ति सर्वत्र वीर्य मित्यनेन सामान्येन वस्त्व स्तित्वमुक्तं । तथाहि । सर्वत्र वस्तुनोवीर्य शक्तिरर्थक्रियासामर्थ्य मनसःस्वविषयज्ञानोत्पा दनं तच्चैकांतेनात्यंतानावावश विषाणादेरप्यस्तीत्येवं संज्ञा न निवेशयेत्सर्वत्र वीर्य ना स्तीति नो एवं संज्ञां निवेशयेदिति । अनेनावशिष्टं वस्त्वस्तित्वं प्रसाधितमिदानीं तस्यैव वस्तुनईषदिशेषितत्वेन लोकालोकरूपतयास्तित्वं प्रसाधयन्नाह । (णबिलोएअलोएश्त्या दि) लोकश्चतुर्दशरज्ज्वात्मकोधर्माधर्माकाशादिपंचास्तिकायात्मकोवा स नास्तीत्येवं संज्ञा नो निवेशयेत् । तथाऽऽकाशास्तिकायात्मकस्त्वेकः सच न विद्यते एवेत्येवं सज्ञां नो निवेश येत् । तदनावप्रतिपत्तिनिबंधनं विदं । तद्यथा प्रतिनासमानं वस्त्ववयव हारेणवा प्रति नासेतावयविकारेणवा तत्र न तावदवयव हारेण प्रतिनासनमुत्पद्यते निरंशपरमाणूनां प्र तिनासमानासंनवात्सर्वारातीयनागस्य परमाण्वात्मकत्वात्तेषांच बद्मस्थविज्ञानेन इष्टमश क्यत्वात् । तथाचोक्तं “यावदृश्यं परस्तावनागः सच न दृश्यते ॥ निरंशस्यच नागस्य नास्तिब प्रस्थ दर्शन" मित्यादि।नाप्यवय विचारेण विकल्प्यमानस्यावयविनएवानावात्।तथा ह्यसौ स्वावयवेषु प्रत्येकं सामस्त्येनवा वर्तेतांऽशांशिनावेनवा सामस्त्येनावयविबदुत्वप्रसंगानाप्यं शेन पूर्वविकल्पानतिक्रमेणानवस्थाप्रसंगात्तस्मादिचार्यमाणं न कथंचिस्त्वात्मकं जावं लनते ततस्तत्सर्वमेवैतन्मायास्वप्नंजालमरुमरीचिका विज्ञानसदृशं। तथाचोक्तं । “यथा य थार्थाश्चिंत्यंते विविच्यंते तथा तथा॥ ययेते स्वयमर्थिन्योरोचंते तत्र के वय" मित्यादि। तदेव वस्त्वनावे तविशेषलोकालोकानावः सिझएवेत्येवं नो संज्ञां निवेशयेत् । किंत्वस्ति लोकवधिस्तिर्यग्रूपोवैशाखस्थानस्थितकटिन्यस्तकरयुग्मपुरुषसदृशः पंचास्तिकायात्म कोवा तक्ष्यतिरिक्तश्चालोकोप्यस्ति ।संबधिशब्दत्वानोकव्यवस्थाऽनुपपत्तेरिति नावः। युक्ति वात्र यदि सर्व नास्ति ततः सर्वातःपातित्वात्प्रतिषेधकोपि नास्तीत्यतस्तदनावात्प्रतिषे धानावोपि च सति परमार्थनूते वस्तुनि माया स्वप्नेजालादिव्यवस्थान्यथा किमाश्रित्य कोवा मायादिकं व्यवस्थापयेदिति । अपिच “सर्वानावोयथानीटोयुक्त्यनावेन सिध्यति। सास्ति चेस्सैव नस्तत्वं तत्सिमौ सर्ववस्तुस” दित्यादि । यदप्यवयवावय विविनागकल्पनया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org