SearchBrowseAboutContactDonate
Page Preview
Page 906
Loading...
Download File
Download File
Page Text
________________ ७६ वितीये सूत्रकृतांगे वितीय श्रुतस्कंधे पंचमाध्ययनं. वीर्यडे, एवी संज्ञा पण करवी नहीं. (नबिसबबवीरियं के०) वली सर्वपदार्थने विषे सर्वव्यनुं वीर्य नथी, एवी संज्ञा पण करवी नहीं. वहीं एकांतनो निषेध करीने स्यामा द बोलवो. इत्यर्थः॥ १० ॥ थगीधारमी गाथानो अर्थ, पूर्ववत् जाणवो ॥११॥ ॥ दीपिका-(जमिदमिति) यदिदमौदारिकं शरीरं बादारकंवा एतद्ग्रहणाक्रियमपि ग्रात्यं कार्मणं तथा तैजसमपि । एतेषां शरीराणामैक्यमेव तैजसकार्मण्योरनिन्नत्वात् । ततस्त्रयाणामेकत्वमेवेति नो वदेत् इत्यग्रेतनश्लोके संबंधः । तथा शरीराणां सर्वेषां सर्व थानेदएवेत्यपि नो वदेत् कथंचिदेकत्वस्याप्यंगीक्रियमाणत्वात् तथा। (सबथबित्ति)स र्व सर्वत्रास्तीति सांख्यानिप्रायेण सत्वरजस्तमोरूपायाः प्रकृतेरेकत्वात्तस्याएव हि सर्वस्य का रणवात्सर्व सर्वात्मकमेवं सति सर्वत्र घटपटादौ धन्यस्य व्यक्तस्य वीर्य शक्तिरस्ति सर्वस्य व्यक्तस्य प्रकृतिकार्यत्वात्कार्यकारणयोश्चैकत्वात्सर्व सर्वत्र सर्वस्य वीर्यमस्तीति संज्ञान कुर्या त् । तथा सर्वे नावाः स्वस्वशक्तियुक्ताइति न सर्वस्य सर्वत्र शक्तिरित्यपि संज्ञां न कुर्यात् नेदानेदस्वरूपत्वात्सर्वनावानामिति ॥१०॥ (एएहिंदोहिंगाणेहिंति) वान्यामेतान्यां सर्वत्र शक्तिरस्ति नास्तिवेति अथवा शरीराणां सर्वेषां नेदोऽनेदोवेति धान्यां स्थानान्यां व्यवहारोन विद्यते युक्तयोन संगतीत्यर्थः । एतयोः स्थानयोः प्रवृत्तस्याऽनाचारं जानीयात् ॥११॥ ॥ टीका-पुनरप्यन्यथादर्शनं प्रति चागमानाचारं दर्शयितुमाह । (जमिदंनरालमि त्यादि) यदि वा योयमनंतरमाहारः प्रदर्शितः स सति शरीरे नवति । शरीरं च पंचधा। तस्य चौदारिकादेः शरीरस्य नेदानेदं प्रतिपादयितुकामः पूर्वपद धारणाह। (जमिद मित्यादि) यदिदं सर्वजनप्रत्यदमुदारैः पुजलनिवृत्तमौदा रिकमेतदेवोरालं निस्सारत्वादे तच तिर्यङ्मनुष्याणां नवति । तथा चतुर्दशपूर्वविदा कचित्संशयादावाद्वियतइत्याहारकमे तग्रहणाच वैकियोपादानमपि इष्टव्यं । तथा कर्मणा निवृत्तं कार्मणमेतत् सहचरितं तैजसमपि ग्राह्यं । औदारिकवैक्रियादारकाणां प्रत्येकं तैजसकार्मणान्यां सह युगप उपलब्धेः कस्यचिदेकत्वाऽशंका स्यादतस्तदपनोदार्थ तदनिप्रायमाह । तदेव तद्यदे वौदारिकं शरीरं तएव तैजसकार्मणे शरीरे । एवं वैक्रियाहारकयोरपि वाच्यं । तदेवंनूतां संज्ञां नो निवेशयेदित्युत्तरश्लोके क्रिया । तथैतेषामात्यंतिकोनेदश्त्येवंनूतामपि संज्ञा नो निवेशयेत् । युक्तिश्चात्र यद्येकांतेनानेदएव । ततश्दमौदारिकमुदारपुजलनिष्पन्नं तथैत कर्मणा निवर्तितं कार्मणं सर्वस्यैतस्य संसारचक्रवालस्य चमणस्य कारणनूतं तेजोडव्यै निष्पन्नं तेजएव तैजसंथाहारपक्तिनिमित्तं तैजसलब्धिनिमित्तं चेत्येवं जेदेन संज्ञा निरुक्तं कार्यच न स्यात् । अथात्यंतिकोनेदएव ततोघटवभिन्नयोर्देशकालयोरप्युपलब्धिः स्यात्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy