SearchBrowseAboutContactDonate
Page Preview
Page 907
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ७ न नियता युगपउपलब्धिरित्येवं च व्यवस्थिते कथंचिदेवोपलब्धेरजेदः कथंचिच्च संज्ञा नेदानेदति स्थितं । तदेवमौदारिकादीनां शरीराणां नेदानेदौ प्रदर्याधुना सर्वस्यैव इ व्यस्य नेदानेदौ प्रदर्शयितुकामः पूर्वपदं श्लोकपश्चान दर्शयितुमाह । (सबबवीरिय मित्यादि ) सर्व सर्वत्र विद्यततिरुत्वा सांख्यानिप्रायेण सत्वरजस्तमोरूपस्य प्रधानस्यै कत्वात्तस्यच सर्वस्यैव कारणत्वात् अतः सर्वं सर्वात्मकमित्येवं व्यवस्थिते घटपटाद्यवय वस्य व्यक्तस्य वीर्य शक्तिर्विद्यते सर्वस्यैव हि व्यक्तस्य प्रधानकार्यत्वात्कार्यकारणयोश्चैकत्वा दतःसर्वस्य सर्वत्र वीर्यमस्तीत्येवं संज्ञा नो निवेशयेत्तथा सर्वे नावाःस्वनावेन स्वस्वनावव्यव स्थिताइति प्रतिनियतशक्तित्वान्न सर्वत्र सर्वस्य वीर्य शक्तिरित्येवमपि संज्ञां नो निवेशयेतायु क्तिश्चात्र यत्तावजुच्यते सांरख्यानिप्रायेण सर्व सर्वात्मकं देशकालाकारप्रतिबंधात्तु न समान कालोपलब्धिरिति तदयुक्तं। यतोनेदेन सुखःखजीवितमरणादूरासन्नसूदमबादरसुरूपकुरू पादिकं संसारवैचित्र्यमध्य देणाऽनुनयते ।नच दृष्टेऽनुपपन्नं नामानच सर्व मिथ्येत्यध्युपप नं युज्यते । यतोऽदृष्टहानिरदृष्टकल्पनाच पापीयसी। किंच सर्वथैक्येऽन्युपगम्यमाने संसार मोदानावतया कृतनाशोकतान्यागमश्च बलादापतति। यच्चैतत्सत्वरजस्तमसा साम्यावस्था प्रकृतिः प्रधानमित्येतत्सर्वस्य जगतः कारणं तन्निरंतराः सुत्दृदः प्रत्येष्यति नियुक्तिकत्वाद पिच सर्वथा सर्वस्य वस्तुनएकत्वेऽन्युपगम्यमाने सत्वरजस्तमसामप्येकत्वं स्यात् तन्नेदे च सर्वस्य नेदति। तथा यदप्युच्यते सत्वस्य व्यक्तस्य प्रधानकार्यत्वात्सत्कार्यवादत्वाच मयू रांमकरणे चंचुपिन्बादीनां सतामेवोत्पादान्युपगमादसउत्पादे चाम्रफलादीनामप्युत्पत्तिप्र संगादित्येतदाङ्मात्रं । तथाहि । यदि सर्वथा कारणे कार्यमस्ति न तर्युत्पादोनिष्पन्नघ टस्येवापिच मृत्पिमावस्थायामेव घटगताः कर्मगुणव्यपदेशानवेयुर्नच नवंति ततोनास्ति कारणे कार्यमथाऽननिव्यक्तमस्तीति चेन्न । तर्हि सर्वात्मना विद्यते नाप्येकांतेनासत्कार्य वाद एव । तनावेहि व्योमारविंदानामप्येकांतेनासतोमृत्पिमादेर्घटादेरिवोत्पत्तिः स्यान्न चै तदृष्टमिष्टं वायपिचैवं सर्वस्य सर्वस्माउत्पत्तः कार्यकारणनावानियमः स्यादेवंच न शाल्यं कुरा शालीवीजमेवादद्यापितु यत्किंचिदेवेति नियमेनच प्रेक्षापूर्वकारिणामुपादानकारणा दो प्रवृत्तिरतोनासत्कार्यवादति।तदेवं सर्वपदार्थानां सर्वज्ञेयत्वप्रमेयत्वादिनिर्धमैः कथंचि देकत्वं तथा प्रतिनियतार्थकार्यतया यदेवार्थक्रियाकारि तदेव परमार्थतः सदितिकृत्वा कथं चिन्नेदति सामान्य विशेषात्मकं वस्त्विति स्थित।यनेनच स्यादस्ति स्यान्नास्तीति नंगकक्ष्ये न शेषनंगकायपि इष्टव्याः। ततश्च सर्ववस्तु सप्तनंगीस्वनावं। ते चामी स्वभव्यक्षेत्रकालना वापेक्ष्या स्यादस्ति परव्यापेक्ष्या स्यान्नास्ति अनयोरेव धर्मयोयोगपद्येनानिधातुमशक्य त्वात्स्यादवक्तव्यं तथा कस्यचिदंशस्य स्वव्याद्यपेक्ष्या विवदितत्वात्कस्यचिच्चांशस्य पर व्याद्यपेक्ष्या स्यामानास्तिवा वक्तव्यं चेति । तथैकस्यांशस्य स्वश्व्याद्यपेक्ष्या परस्य तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy