SearchBrowseAboutContactDonate
Page Preview
Page 904
Loading...
Download File
Download File
Page Text
________________ Gyaहितीये सूत्रकृतांगे द्वितीय श्रुतस्कंधे पंचमाध्ययनं. अर्थ-हवे थाहार पाश्रीयाचार अनाचार कहे.(अहाकम्माणिजति के०) जे साधु पाश्री बए कायर्नु मईन करी,वस्तु जे नोजन उपाश्रयादिक कीधा होय, एटलानो जे उ पनोग करे ते, (थमममेसकम्मुणा के०) परस्पर मांहोमांहे पोताने कमैं, (नवलित्तेति जाणिका के०) उपलिप्त जाणवा. एवं पण वचन एकांतें न बोले, (अणुवलित्तेतिवापु णो के०)अथवा पोतानां कर्मे करी अनुपलिप्त,एटले नपलिप्त न जाणवा,एवं पण वचन कांतेतें न बोले,कारणके,जे अाधाकर्मिक आहार होय, तेने पण श्रुतना उपदेशने अर्थे शूम एवो करीने जमे तो ते कर्मे करी लेपाय नहीं अथवा सुजतो आहार होय,परंतु ते थाहारने थाहारगृहपणे जमे तो, ते कर्मे करी बंधायचे. एवं जाणीने, अनेकांत वचन बोले, पण एकांत वचन न बोले ॥॥ ए बेदुस्थानकें करी व्यवहार न जाणे, अन ए बेहु स्थानके करी अनाचार जाणे ॥ ए॥ ॥ दीपिका-(यहाकम्माणित्ति ) श्राधाकर्माणि ये मुंजतेऽन्योन्यं परस्परं तान्स्वकीये न कर्मणा उपलिप्तान्वा नो वदेत् अनुपलिप्तान्वा न वदेत् । अाधाकर्मापि श्रुतोपदेशेन शुद्धमिति कृत्वा चुंजानस्य न बंधः श्रुतोपदेश विनाऽहारगृध्याऽधाकमें झुंजानस्यापितु बंधस्तस्मादाधाकर्मनोगे कर्मबंधः स्यान्न स्या इति वदेत् ॥ ७ ॥ (ए एहिंदोदिमिति)याधाकर्मनोगे कर्मबंधःस्यादेव न स्यादेवेति मान्यां स्थानाच्या व्यवहारो न विद्यते मान्यां स्थानान्यां स्वीकृतान्यामनाचारं जानीयात् ॥ ए॥ ॥ टीका-पुनश्चारित्रमधिकत्याहार विषयानाचाराचारौ प्रतिपादयितुकामयाह । (अ हाकम्माणीत्यादि) साधु प्रधानकारणमादायाश्रित्य कर्माण्याधाकर्माणि । तानितु वस्त्रनो जनवसत्यादीन्युच्यते । एतान्याधाकर्माणि ये नुजते एतैरुपनोगं ये कुर्वत्यन्योन्यं परस्प रं तान्स्वकीयेन कर्मणोपलिप्तान विजानीयादित्येवं नो वदेत्तथाऽनुपलिप्तानितिवा नो व देत् । एतउक्तं नवति । आधाकर्मापि श्रुतोपदेशेन शुइमिति कृत्वा चुंजानः कर्मणा नो पलिप्यते तदाधाकर्मोपनोगेनावश्यतया कर्मबंधोनवतीत्येवं नो वदेत्तथा श्रुतोपदेशमं तरेणाहारगृध्याऽधाकर्म मुंजानस्य तन्निमित्तकर्मबंधसदृशत्वासहशत्वयोर्व्यवहरणं व्यवहा रोनियुक्तिकत्वान्न युज्यते । तथाहि । न वध्यस्य सदृशासदृशत्वयोर्व्यवहरणं व्यवहारो नियुक्तिकत्वान्न युक्तसदृशत्वमतोनुलिप्तानपि नो वदेद्ययावस्थितमौनीज्ञगमज्ञस्य त्वेवं यु ज्यते वक्तुमाधाकर्मोपनोगे न स्यात्कर्मबंधः स्यान्नेति । यतनक्तं । “किंचिलुई कल्पमक हपंवा स्यादकल्पमपि कल्पं ॥ पिमः शय्या वस्त्रं पात्रं वा जेषजायं वा” ॥१॥ तथान्यैर प्यनिहितं । उत्पद्येतहि सावस्था देशकालामयान्प्रति॥यस्यामकार्य कार्य स्यात्कर्म कार्यच Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy