SearchBrowseAboutContactDonate
Page Preview
Page 902
Loading...
Download File
Download File
Page Text
________________ श हितीये सूत्रकृतांगे वितीय श्रुतस्कंधे पंचमाध्यनं. त्यं तत्कथं तेषां दयः युक्तिरप्यत्र संबधिशब्दावेतो । मुक्तिः संसारं विना न नवति संसा रोपि न मुक्तिमंतरेण । ततश्च नव्योछेदे संसारस्याप्यनावः स्यादतोऽनिधीयते नाऽनयोर्व्य वहारोयुज्यतइति ॥ ५॥ जे के खुद्दगा पाणा, अज्ज्वा संति महालया॥सरिसंतदिति वेरं ति असरिसंतीय णो वदे॥६॥ एएहिं दोदि गणेटिं,ववहारो ण विङई ॥ एएहिं दोहिं गणेहिं, अणायारंतु जाणए ॥७॥ अर्थ-हवे चारित्राचार आश्री कहेजे. (जेकेखुदगापाणा के०) जे कोइ था जगत् मां लघुप्राण) एटले सूक्ष्मजीवडे. एटले प्रयविकायथा मांझीने पंचेंडियपर्यंत सूक्ष्म जी वडे, (अवासंतिमहालया के०) अथवा जे जीव महाकाय एटले महोटी कायावा ला, अंहीं न्हानाजीव ते कुंथुपादिक, अने महोटा जीव ते हस्त्यादिक जाणवा. (स रिसंतेहिंतिवेरं के०) ए बेदुनो विनाश करवा थकी सरझुंज वैर होय, एवं एकांते वचन न बोले (असरिसंतीयणोवदे के०) अथवा असरो होय एटले सरखं वैर न होय. एवं वचन पण एकांतें न बोले कारणके, कर्मबंधने विषे न्हाना मोटानुं कांइ विशेष नथी किंतु ? अध्यवसाय विशेष कर्म बंधने एवं जाणे,अने बोले ॥६॥ ए बेतु स्थानक बोलतां व्यवरहार प्रवर्ते नहीं, एवं जाणे, तथा एवं एकांतें बोलतां अनाचारजे एम जाणे.॥७॥ ॥ दीपिका-(जेकेइत्यादि) ये केचित् हुशः प्राणिनएकेंशियहींडियादयोऽल्पकायावा पंचेंख्यिाः । अथवा महालयामहाकायाः संति तेषां ज्ञाणां कंथ्वादीतां महतां हस्त्या दीनां च हनने सदृशं वैरं कर्मबंधस्तुल्यश्त्येकांतेन नो वदेत् असदृशं वातद्घाते वैरं कर्मवं धइंडियझानकायानां विचित्रत्वादित्यपि नो वदेत् । नहि वध्यवशात्कर्मबंधः किंतु? अध्य वसायवशात् तीव्राध्यवसायादल्पमपि सत्वं ततोमहान् कर्मबंधः अकामस्यतु महा कायप्रापिहननेपि स्वल्पबंधश्त्यर्थः॥६॥ (एएहिंति) एतान्यां तुल्यातुल्यविरूपान्यां स्था नान्यां व्यवहारोन विद्यते अध्यवसायस्यैव बंधाबंधहेतुत्वात् । एतान्यां धान्यां स्थानान्यां प्रवृत्तस्यानाचारं जानीयात् । तथाहि । नहि जीववधे हिंसा स्यात्तस्य नित्यत्वात्। यउक्तं "पंचेंड्रियाणि त्रिविधं बलंच, नन्नासनिश्वासमथान्यदायुः॥प्राणादशैते नगवनिरुक्तास्ते पां वियोजीकरणं तु हिंसा” इति । किंच नावापेक्षएव कर्मबंधोयथा वैद्यस्य सम्यक् क्रियां कुर्वतोयद्यपि रोगी म्रियते तथापि न वैद्यस्य कर्मबंधोउष्टाध्यवसायानावात् अन्यस्यतु सर्पबुत्ध्या रकुमपि नतोनावदोषात्कर्मबंधः । यदागमः । उच्चालियं मियाए, इरियासमि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy