SearchBrowseAboutContactDonate
Page Preview
Page 898
Loading...
Download File
Download File
Page Text
________________ G६त वितीये सूत्रकृतांगे वितीय श्रुतस्कंधे पंचमाध्ययनं वा एकांत यशाश्वत, ( इतिदिनिधारए के० ) एवी दृष्टि धरे नहीं, एटले पंमित जन एवो पद यादरे नहीं ॥२॥ ॥ दीपिका-(अणादीयमिति ) अनादिकं जगत्प्रमाणैः सांख्यानिप्रायेण परिझाय धनवदयमनंत च तन्मतएव ज्ञात्वा सर्वमिदं शाश्वतं बौक्षानिप्रायेणवाऽशाश्वतं इति दृष्टिं न धारयेत् एनं पदं नाश्रयेत् ॥ २ ॥ ॥ टीका-तत्रानाचरं नाचरेदित्युक्तं । अनाचारच मोनीप्रवचनादपरोनिधीयते मौनीप्रवचनं तु मोक्षमार्गहेतुतया सम्यग्दर्शनझानचारित्रात्मकं । सम्यग्दर्शनंतु तत्त्वार्थ अज्ञानरूपं । तत्त्वं तु जीवाजीवपुण्यपापाश्रवबंधसंवरनिर्जरामोदात्मकं तथा धर्मा धर्माकाशपुजलजीवकालात्मकं इव्यं नित्यानित्यस्वनावं सामान्य विशेषात्मकोऽनाद्यप र्यवसानश्चतुर्दशरज्ज्वात्मकोलोकस्तत्त्वमिति । ज्ञानंतु मतिश्रुतावधिमनः पर्यायकेव लस्वरूपं पंचधा । चरित्रं, सामायिकं, दोपस्थापनीय, परिहार विगुड़िय, सूक्ष्मसंपराय, यथाख्यातरूपं पंचधैव मूलोत्तरगुणनेदतोवा नैकधेत्येवं व्यवस्थिते मोनीप्रवचनेन कदाचिदनीदृशं जगदिति कृत्वाऽनाद्यपर्यवसाने लोके सति दर्शनाचारप्रतिपदनूतमना चारं दर्शयितुकामथाचार्योयथावस्थितलोकस्वरूपोद्घट्टनपूर्वकमाह (अणादीयमित्यादि) नास्य चतुर्दशरज्ज्वात्मकस्य लोकस्य धर्माधर्मादिकस्यवा इव्यस्यादिः प्रथमोत्पत्तिर्विद्य तश्त्यनादिकस्तमेवंचूत परिझाय प्रमाणतः परिचिद्य तथानवदग्रमपर्यवसानंच परिझा यानयात्मकव्युदासेनैकनयदृष्ट्यावधारणात्मकं प्रत्ययमनाचारं दर्शयति शश्वभवतीति शोश्वतं नित्यं सांख्यानिप्रायेणाप्रच्युतानुत्पन्नस्थिरैकस्वनावं स्वदर्शनेचानुयायिनं सामा न्यांशमवतंव्य धर्माधर्माकाशादिष्वनादित्वमपर्यवसानत्वं चोपलच्य सर्वमिदं शाश्वत मित्येवंनूतां दृष्टिं नावधारयेदिति एवं पदं न समाश्रयेत् । तथा विशेषपदमाश्रित्य वर्तमाननारकान् समुत्सेत्स्यतीत्येतच्च सूत्रमंगीकृत्य यत्सत्तत्सर्वमनित्यमित्येवंनूतबीच दर्शनानिप्रायेण च सर्वत्र शाश्वतमनित्यमित्येवंनूतांच दृष्टि न धारयेदिति ॥ २ ॥ एएहिं दोहिं गणेहिं, ववहारो ण विङई॥एएहिं दोहिं गणेदि, अपा यारं तु जाणए॥३॥ अर्थ-हवे एनुं कारण कहे. सर्वलोक नित्यज ने अथवा थनित्यज डे, (एएहिंदो हिंताणेहिं के० ) ए बे स्थानकें करीने ( ववदारोणविङई के०) लोकनो व्यवहार न प्रवर्ते एटने था लोक, तथा परलोक संबंधि कार्य जे प्रवृचि निवृत्ति सदण, एवो व्यव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy