SearchBrowseAboutContactDonate
Page Preview
Page 899
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बाहाउरका जैनागम संग्रह नाग उसरा. दए हार प्रवर्ते नहीं. (एएहिंदोहिताणेहिंधणायारंतुजाणए के०) तथा ए बेदु स्थानकें थ नाचार जाणवो, ए कारणे एकांत पद यादरवो नहीं ॥३॥ ॥दीपिका-(एएहिंति) एतान्यां एकांतं नित्यं, एकांतमनित्यंचेति वायां स्थानान्यां व्यवहारोन विद्यते । एकांतनित्ये एकांतानित्येच वस्तुनि व्यवहारोव्यवस्था न घटत त्यर्थः । तस्मादेतान्यां स्थानान्यां स्वीकतान्यामनाचारं जानीयात् ॥ ३ ॥ ॥ टीका-किमित्येकांतेन शाश्वतमशाश्वतं वाऽस्त्वित्येवंनूतां दृष्टिं न धारयेदित्याह । (एएहिंदोहिमित्यादि ) सर्व नित्यमेवानित्यमेव चैतान्यां वान्यां स्थानान्यामन्युपगम्य मानान्यामनयोर्वा पक्योर्व्यवहरणं व्यवहारोलोकस्यै हिकामुष्मिकयोः कार्ययोः प्रवृत्ति निवृत्तिलक्षणोन विद्यते । तथाह्यप्रच्युतानुत्पन्न स्थिरैकवनावं सवै नित्यमित्येवं न व्य वहीयते प्रत्यदेणैव नवपुराणादिनावेन प्रध्वंसानावेन वा दर्शनात्तथैवच लोकस्य प्रवृत्तेरा मुष्मिकेपि नित्यत्वान्मनोबंधमोदायनावेन दीदायमनियमादिकमनर्थकमिति न व्यवढी यते । तथैकांतानित्यत्वेनापि न लोकोधनधान्यघटपटादिकमनागतनोगार्थ संगृहीयात् तथामुष्मिकेपि दणिकत्वादात्मनः प्रवृत्तिर्न स्यात् । तथाच दीक्षा विहारादिकमनर्थकं त स्मानित्यानित्यात्मकस्या मादे सर्वव्यवहारप्रवृत्तिरतएव तयोनित्यानित्ययोः स्थानयोरेका तत्वेन समाश्रीयमाणयोरैहिकामुष्मिककार्यविध्वंसरूपमनाचारं मौनीशगमबात्यरूपं विजानीयात् । तुशब्दो विशेषणार्थः । कथंचिन्नित्यानित्ये वस्तुनि व्यवहारोयुज्यतइत्येत विशिनष्टि । तथाहि सामान्यसमन्वयिनमंशमाश्रित्य स्यान्नित्यमिति नवति तथा विशेषांश प्रतिक्षणमन्यथाच नवपुराणादिदर्शनतः स्यादनित्यति नवति । तथोत्पादव्ययध्रौव्याणि चादर्शनाश्रितानि व्यवहारानि नवंति। तथा चोक्तं “घटमौलिसुवर्णार्थी,नाशोत्पादस्थि तिः स्वयं ॥ शोकप्रमोदमाध्यस्थ्य, जनोयाति सहेतुक" मित्यादि । सदेवं नित्यानित्य पदयोर्व्यवहारोन विद्यते तथानयोरेवानाचारं विजानीयादिति स्थित ॥ ३ ॥ समुबिदिति सबारो, सवे पाणा अलिसा ॥ गंग्गिावा न विस्संति, सासयंतिव गो वए॥४॥ एएहिं दोहिंगणेहिं, वव दारो ण विऊ३॥ एएहिं दोहिं गणेदि, अणायारं तु जाणए ॥५॥ अर्थ-वली पण अनाचार, निषेधवाने श्वतो तो कहेजे. (समुन्निहिंति के०) सर्वथापि नछेद पामशे एटले क्ष्य थइ जाशे,अथवा सर्व सिदिने विषे जशे ते कोण जशे तोके ( सबारो के ) तीर्थकर सर्वज्ञ, तथा जे तेना शासनमा प्रवर्तले ते सर्व Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy