SearchBrowseAboutContactDonate
Page Preview
Page 893
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. न६३ प्तकाः अन्योन्यसंक्रमनाजः संझिनोऽसंझिनोवा सर्वेप्येते मिथ्याचाराअप्रत्याख्यानित्वादि त्यनिप्रायः । तथा सर्वजीवेष्वपि नित्यं प्रशतव्यतिपातचित्तदंमानवंतीत्येवंनूताश्च प्राणा तिपातायेषु सर्वेष्वप्याश्रव हारेषु वर्ततइति ॥ तदेवं व्यवस्थिते यत्तउक्तं चोदकेन तय थेहाविद्यमानाऽशुनयोगसंनवे कथं पापं कर्म बध्यतइत्येतन्निराकृत्य विरतेरनावात्तद्योग्य तया पापकर्मसन्नावं दर्शयति । (एवं खलुइत्यादि) एवमुक्तनीत्या । खल्ववधारणेऽलं कारे वा । जगवता तीर्थकतेत्यादिना यत्प्राक् प्रतिज्ञातं तदनुवदति । यावत्पापंच कर्म क्रियतइति ॥ १० ॥ चोदक से किंकुवं किंकारवं कदं संजयविरयप्पडिदयपञ्चकायपावकम्मे नव आचार्याद तब खलु नगवया बसीवणिकायदेठं परमत्ता तं जहा पुढवीकाश्या जाव तसकाश्या से जदा णामए मम अस्सातं मंमेणवा अहीणवा मुहीणवा लेलूणवा कवालेणवा आतोमिङमाण स्सवा जाव उदविसमाणसवा जाव लोमुकणणमायमविहिंसाकारं उरकं नयं पडिसंवेदेमि श्च्चेवं जाणं सवे पाणा जाव सवे सत्ता दंमेणवा जाव कवालेणवा आतोमिसमारोवा दम्ममाणेवा तजिसमापवा ता लिङमाणेवा जाव नदविङमाणेवा जाव लोमुस्कणणमायमविहिंसा कारं उरकं जयं पडिसंवेदेति एवं पच्चा सत्वे पाणा जाव सवे सत्ता न हंतवा जावण नदवेयवा एस धम्मे धुवे पिइए सासए समिच्चलोगं खेयन्नेदिं पवेदिए एवं से निकू विरते पाणावायातो जाव मिबादसणसल्ला से निकू पो दंतपरकालेणं दंतेपकालेजा णो अंजणं णो वमणं णो धूव एं तंपिन आदते से निकू अकिरिए अलूसए अकोदे जाव अलोने नवसंते परिनिबुझे एस खलु नगवया अकाए संजयविरयपडिदय पञ्चकायपावकम्मे अकिरिए संबुझे एगंतपंमिएयावि नवशत्तिबेमि॥ इति बीयसुयकंधस्स पच्चकाण किरियाणाम चन्द मायणं सम्मत्त॥१२॥ अर्थ-(चोदक के०) दवे वली शिष्य पूजे के हे नगवन् ! (सेकिंकुवंतिकारवंकहंसंजय के०)ते जीव केवां अनुष्ठान करतो,केवां अनुष्टान करावतो,केवा प्रकारें संयत (विरय के०) विरति (प्प डिहयपचारकायपावकम्मेनव के ) प्रतिहत प्रत्याख्यान पापकर्मी होय, ते कहो? एबुं सनिलीने (थाचार्याद के०) आचार्य बोल्या. (तखलुनगवयाबड़ी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy