________________
५७ तिीये सूत्रकृतांगे प्रथमश्रुतस्कंधे प्रथमाध्ययनं. म्यक् न जानंति ॥ १४ ॥ अथ दृष्टांतमाह । ( मिलरकुइति ) । यथा म्लेखोऽनार्यःथ म्लेहस्य थायस्य यमुक्तं नाषितं तदनुनाषते परमार्थशून्यं तनापितमेवानुनाषते । नच हेतुं विजानाति ॥ १५ ॥ दार्शतिके योजयति (एवमिति )। एवमझानिकाः स म्यक्झानरहिताः स्वकं स्वकमात्मीयं ज्ञानं प्रमाणत्वेन वदंतोपि निश्चयार्थ न जानति । श्व यथा म्लेलो निश्चयार्थमजानन् परोक्तमनुवदत्यवं तेप्यबोधिकाबोधरहिताः । ततोऽझानमेव श्रेयइति ॥ १६ ॥
॥ टीका-नूयोप्यज्ञानवादिनां दोषानिधित्सयाह। (जेएयमित्यादि) । ये अज्ञान पदं समाश्रिताएनं कर्मपणोपायं न जानति । आत्मीयाऽसग्राहाऽग्रहयस्तामि थ्यादृष्टयोऽनार्यास्ते मृगाश्व पाशबाघातं विनाशमेष्यंति यास्यत्यन्वेषयंति वा । त योग्यक्रियानुष्ठानात् । अनंतशोविजेदेनेत्यज्ञानवादिनोगताः॥ १३॥ इदानीमझानवादिनां दूषणोदिनावयिषया स्ववाग्यंत्रितावादिनोन चलिष्यंतीति तन्मताविष्करणायाह । (मा हणाइत्यादि)। एके केचन ब्राह्मणविशेषास्तथा श्रमणाः परिव्राजक विशेषाः सर्वेप्ये ते ज्ञायतेऽनेनेति झानं हेयोपादेयार्थाऽविर्नावकं परस्परविरोधेन व्यवस्थित स्वकमात्मीयं वदंति । नच तानि झानानि परस्पर विरोधेन प्रवृत्तत्वात्सत्यानि । तस्मादज्ञानमेव श्रेयः किं झानपरिकल्पनयेत्येतदर्शयति । सर्वस्मिन्नपि लोके ये प्राणाः प्राणिनोन ते किंचना पि सम्यगुपेतवाचं जानंतीति विदंतीति ॥ १५ ॥ यदपि तेषां गुरुपारंपर्येण झानमायात तदपि हिन्नमूलत्वादवितथं न नवतीति दृष्टांतारेण दर्शयितुमाह। (मिलरकुअमिलरक स्सेत्यादि)। यथा म्लेबआर्यनापाननिझोऽम्लेवस्यायस्य म्लेबनापाननिझस्य यजाषि तं तदनुनाषते अनुवदति केवलं न सम्यक्तदनिप्रायं वेत्ति यथाऽनया विवक्याउने, न जाषितमिति । नच हेतुं निमित्तं निश्चयेनासौम्लेबस्तनाषितस्य जानाति । केवलं पर मार्थशून्यं तत्राषितमेवानुनाषत इति ॥१५॥ एवं दृष्टांतं प्रदर्य दार्टीतिकं योजयितुमा ह। ( एवमित्यादि)। यथा म्लेबः अम्लेवस्य परमार्थमजानानः केवलं तन्नाषिताननु जापते । तथा अझानकाः सम्यक्झानरहिताः श्रमणाब्राह्मणावदंतोपि स्वीयं स्वीयं झानं प्रमाणत्वेन परस्पर विरुवार्थनाषणात् निश्चयार्थ न जानंति । तथाहि । ते स्वकी यं तीर्थकरं सर्वङ्गत्वेन निर्यि तऽपदेशेन क्रियासु प्रवर्तेरन् । नच सर्वझविवदा अर्वा गदर्शना ग्रहीतुं शक्यते । नासर्वज्ञः सर्वझं जानातीति न्यायात् । तथाचोक । सर्वोऽ साविति ह्येतत्तत्कालेपि बुलुत्सुनिः ॥ तज्ज्ञानझेय विज्ञान,र हितैर्गम्यते कथं ॥१॥ए वं परचेतोवृत्तीनां उरन्वयत्वाउपदेष्टुरपि यथावस्थितविवढ्या ग्रहणाऽसंनवान्निश्चया र्थमजानानाम्जेलवदपरोक्तमनुनापंतएव । अबोधिकाबोधरहिताः केवलमित्यतोऽज्ञा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org