SearchBrowseAboutContactDonate
Page Preview
Page 882
Loading...
Download File
Download File
Page Text
________________ ५२ दितीये सूत्रकृतांगे वितीये श्रुतस्कंधे चतुर्थाध्ययनं. यनप्रतिपादकानि यथाविधिसूत्राणि विनागतः प्रदाधुना प्रतिज्ञाहेत्वोः पुनर्वचनं निगमनमित्येतत्प्रतिपादयितुमाह । जहा से वहए तस्सवागादावश्स्स इत्यादि यावमिचं पसढविग्वायचित्तदंत्ति ) एतानि प्रतिझाहेतुदृष्टांतोपनयनिगमान्यर्थतः सूत्रैः प्रदशि तानि । प्रयोगस्त्वेवं इष्टव्यः । तत्राप्रतिहतप्रत्याख्यातक्रिययात्मा पापानुबंधीति प्रतिझा सदा षड्जीवनिकायेषु प्रशठव्यतिपातचित्तदंमत्वादिति हेतुः स्वपरावसरापेदि तया कदाचिदव्यापादयन्नपि राजादिवधकवदिति दृष्टांतः । यथासौ वधपरिणामादनि वृत्तत्वाध्यस्यामित्रनूतस्तथाऽत्माऽपि विरतेरनावात्सर्वेष्वपि सत्वेषु नित्यं प्रशव्यति पातचित्तदंमत्युपनयः । यतएवं तस्मात्पापानुबंधीति निगमनम् । एवं मृषावादादिष्व पि पंचावयवत्वं योजनीयमिति । केवलं मृषावादादिशब्दोच्चारणं विधेयं तच्चानेन विधिना नित्यं प्रशठव्यतिपातचित्तदंमत्वात्तथा नित्यं प्रशगदत्तादानचित्तदंमत्वादिति ॥६॥ जो इण समहे चोदक इह खलु बदवे पाणा जे इमेणं सरीरसमणुस्स एणं पो दिघावा सुयावा नानिमयावा विन्नायावा जेसिं जो पत्तेयं पत्तेयं चित्तसमायाए दियावा रावा सुत्तेवा जागरमाणेवा अमित्तनूते मिला संविते निच्चं पसढविनवायचित्तदंतं पाणातिवाए जाव मिबादसण सन्ने ॥७॥ अर्थ-एम गुरुये कहे थके, हवे (चोदक के०) शिष्य बोव्योके, हे नगवन् ! तमे जे अर्थ कह्यो, ते योग्य नथी (णोणसम के) ते अर्थ समर्थ नथी, तेनं कारण कहेले. (इहखलु के० ) या चनदरज्ज्वात्मक लोकमांहें (बहवेपाणा के०) अनंता प्राणी (जेश्मेणंसरीरसमणुस्सएणं के०) जे या शरीरें करी, समुणस्सए एटले पुजलें करी, जीवें दृष्टियें करी कदाचित् कोश्वारे पण (णोदिहावा के०) दीठा नथी, (सुयावा के० ) कानें सांनव्या नथी, (नानिमयावा के० ) लख्या पण नथी, अथ वा ( विन्नायावा के० ) विशेषे करी, जाण्या पण नथी, (जेसिंगोपत्तेयंपत्तेयं चित्तसमा याए के०) जेणे एकारणे प्रत्येक प्रत्येक चित्ते करीने एजीवोनो विनाश चिंतव्यो नथी तो दिवसने विषे, रात्रीने विषे, सुतां, जागतां, अमित्रनत मिथ्यासंस्थित निरंतर शत प्राणिना घातनेविषे चित्त जेनूं प्राणीने दंमकारक ते केम केहेवाय ? धने प्रा णातिपात थकी मामीने यावत् मिथ्यात्व दर्शन शल्य सुधी अढारे पापस्थानकने अण करवाथी तेने कर्मनुं बंधन केम लागे ? एतावता तेने नज लागे. ॥ ७ ॥ ॥ दीपिका-एवं षड्जीवनिकायेषु प्रत्येकं अमित्रनूततया पापानुबंधित्वे दर्शिते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy