SearchBrowseAboutContactDonate
Page Preview
Page 881
Loading...
Download File
Download File
Page Text
________________ राय धनपतसिंघ बादाउरका जैनागम संग्रह नाग उसरा. ५१ नां प्रत्येकममित्रनूतोघ्नन्नपि मिथ्यासंस्थितोनित्यं प्रशठव्यतिपातचित्तदंफोनवति । एवं बालकएकेश्यिादिरपि सर्वप्राणिनां विरतेरनावात्प्रत्येकं घातकचित्तं समादाय नित्यं प्रशठव्यतिपातचित्तदंमः स्यात्तत्प्रत्ययिकेन कमेंणा बध्यतइति ॥ ६ ॥ ॥ टीका-तदेवं दृष्टांतदार्टीतिकप्रदर्शनेन पूर्वप्रतिपादितार्थस्य निगमनं क त्वाऽधुना सर्वेषामेव प्रत्येकं प्राणिनां पुष्टात्मा नवति इत्येतत्प्रतिपादितुकामया ह। (जहासेवह एइत्यादि ) यथाऽसो वधकः परात्मनोरवसरापेदी तथास्य गृहपते स्तत्पुत्रस्य वाऽन्य हितस्य वा राजादेस्तत्पुत्रस्य चैकमेकं पृथक् पृथक् सर्वेष्वपि वध्येषु घातकचित्तं समादाय प्राप्तावसरोऽहमेनं वैरिणं मदाधि विधायिनं पातयिष्यामीत्येवं प्रतिज्ञाय दिवा रात्रौ वा सुप्तोवा जाग्रा सर्वाप्पवस्थासु सर्वेषामेव वध्यानां प्रत्येकममित्रनूतोऽवसरापेदितया नन्नपि मिथ्यासंस्थितोनित्यं प्रशतव्यतिपातचि त्तदंमोनवति इति रागदेषाकुलितोबालवद्दालोझानावृतएकैश्यिा दि रिति । सर्वेषा मेव प्राणिनां विरतेरनावात्तद्योग्यतया प्रत्येकं वध्येषु घातकचित्तं समादाय नित्यं प्रश व्यतिपातचित्तदंमोनवतीति । इदमुक्तं नवति । यथासौ तस्माहपतीराजानुघाता उपशांतवैरः कालावसरापेदितया वधमकुर्वाणोप्यविरतिसन्नावारान्न निवर्तते तत्प्रत्य यिकेनच कर्मणा बध्यते । एवं मृषावादादत्तादानमैथुनपरिग्रहेष्वपि प्रतिज्ञाहेतुदृष्टां तोपनयनिगमनार्थ विधानेन पंचावयवत्वं वाच्य मिति । इहैव पंचावयवस्य सूत्राणां विनागोइष्टव्यः । तद्यथा । अया अपञ्चरकाणीयावि जवतीत्यतधारन्य यावत्पावेयसे कम्मे कत्ति इतीयं प्रतिझा । तत्र परः प्रतिज्ञामात्रेणोक्तमनुक्तसममिति कृत्वा चोदय ति । तद्यथा । तब चोयए परमवगं एवं बयासीत्यतारन्य यावलेते एवमाहिंसुमि बंते एवमा हिंसुत्ति । तत्र प्रज्ञापकश्चोदकं प्रत्येवं वदेत् । तद्यथा । यन्मया पूर्व प्रतिज्ञातं तत्सम्यक् कस्य हेतोः केन हेतुने तिचेत् तत्र हेतुमाह । तब खलु नगवया जीवनिकाया हेकपमत्ताश्त्यतधारन्य यावमिहादसणसल्लेश्त्ययं हेतुः । तदस्य हेतोरनैकांति कत्वव्युदासाथ स्वपदे सिदि दर्शयितुं दृष्टांतमाह । तद्यथा । खलु नगवया वहए दिते परमत्ते इत्येतदारन्य यावत्तस्याखणं लणं वहिस्सामीति पहारमाणेति । तदेवं दृष्टांत प्रदर्य तत्र च हेतोः सत्तां स्वानिप्रेतां परेण नणयितुमाह । से किंतुगुणाम से वहए इत्यादे रारन्य यावर्षता नवति । तदेवं हेतोदृष्टांते सत्वं प्रसाध्य हेतोः पद्धर्मत्वं दर्शयितु मुपनयाथै दृष्टांतधर्मणि हेतोः सत्ता परेणान्युपगतामनुवदति । जहासे वहए इत्यतधार न्य यावमिचं पसढविनवायचित्तदंत्ति । सांप्रतं हेतोः पक्षधर्मत्वमाह । एवमेव बा लेघवीत्यादीत्यतधारन्य यावत्पावेयसे कम्मे किङत्ति । तदेवं प्रतिज्ञाहेतुदृष्टांतोपन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy