SearchBrowseAboutContactDonate
Page Preview
Page 880
Loading...
Download File
Download File
Page Text
________________ ८५० द्वितीये सूत्रकृतांगे घितोय श्रुतस्कंधे चतुर्थाध्ययनं. ( एवमेवेत्यादि) एवमेवेति यथासौ वधकोऽवसरापेचितया वध्यस्य व्यापत्तिमकुर्वाणो ऽप्यमित्रनूतनवत्येवमेवासावपि बालवद्दानोस्पष्ट विज्ञानोजवत्येव निवृत्तेरभावाद्योग्य तया सर्वेषां प्राणिनां व्यापादकोजवति यावन्मिथ्यादर्शनराज्योपेतोनवति । इदमुक्तं न वति । यद्यप्युठानादिकं विनयं कुतश्चिन्निमित्तादसौ विधत्ते तथाप्युदायिनृपव्यापादक वदंष्टएवेति नित्यं प्रशवव्यतिपात चित्तदंडश्च यथा परशुरामः कृतवीर्य व्यापाद्यापि तदुत्तरकालं सप्तवारं निःक्षत्रां पृथिवीं चकार (खादत्ति) “पकारसमेन कर्मणा, न नरस्तु ष्टिमुपैति शक्तिमान् ॥ अधिकां कुरुतेऽरियातनां द्विषतां मूलमशेषमुधरेत् ॥ १ ॥ इत्ये वमसावमित्रनूतो मिष्याविनीतश्च नवतीति । सांप्रतमुपसंहरन् प्राक् प्रतिपादितमर्थमनु वदन्नाह । ( एवं खलुनगवयाइत्यादि ) यथासौ वधकः स्वपराव सरापेकी सन्न तावद्घात यत्यथवा निवृत्तत्वाद्दोषडष्टएव एवमसावप्येकेंड्रियादिकोस्पष्टविज्ञानोपि तथाभूतएवावि रताप्रतिहत प्रत्याख्यातसत्क्रिया दिदोषपुष्टइति । शेषं सुगमं । यावत्पापं कर्म क्रियतइति ॥ ९५ ॥ जहा से बढ़ए तस्सवा गादावइस्स जाव तस्सवा रायपुरिसस्स पत्तेयं प तेयं चित्तसमादाए दियावा राज्वा सुत्तेवा जागरमाणैवा यमित्तभूते मिठासंठित निचं पसढविनवायचित्तदमे नवइ एवमेव बाले सवे सिं पाषाणं जाव सवेसिं सत्ताणं पत्तेयं पत्तेयं चित्तसमादाए दियावा रावा सुत्तेवा जागरमाणेवा मित्तभूते मिचासं निचं पसढ विश्वायचित्तदंगे नवइ ॥ ६ ॥ अर्थ - ( जहासेवहए के ० ) जेम ते वधक पुरुष, ते गृहपत्यादिक ऊपर प्रत्येक प्रत्ये कचित्तें करी विनाश चिंतवतो, दिवसें रात्रियें सुतो, जागतो थको श्रमित्रनूत एटले शत्रु समान मिथ्यात्व संस्थित निरंतर शव प्राणघातने विषे चित्तले जेनूं माटें, प्राणीयोने inat करनार होय. तेने पापकर्म बंधाय. ( एवमेव के० ) एमज ए बाल जे एकें दिया दिक जीवो ने ते पण सर्व प्राणी, सर्वनूत, सर्वजीव, सर्वसत्व, तेने विषे अविरति प जावें ते सर्व विषे प्रत्येक प्रत्येक चित्तें कररी विनाश चिंतवतो, दिवसने विषे, रात्रिने विषे, सुतो, जागतो, यमित्र नूत मिध्यात्व संस्थित, निरंतर शठ, प्राणिघातने विषे चि तबे जेनूं, प्राणीयोने दंमनो करनार होय, एम बोलाय. ते कारणें तेने पापकर्म बंधाया ॥ ६ ॥ ॥ दीपिका - तदेवं पूर्वोक्तार्थनिगमनं कृत्वाऽधुना स सर्वप्राणिनां दुष्टात्मा स्यादिति दर्शयति । यथासो वधकोगृहपत्यादेः प्रत्येकं सर्वेषु वध्येषु घातकचित्तं समादाय प्राप्ताव सरोऽहमेनं हनिष्यामीति कृत्वा दिवा रात्रौवा सुप्तोजायदा सर्वावस्थासु सर्वप्राणि Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy