SearchBrowseAboutContactDonate
Page Preview
Page 879
Loading...
Download File
Download File
Page Text
________________ ८४ राय धनपतसिंघ बादाडुरका जैनागम संग्रह नाग दुसरा. ने यावत् मिथ्यात्व दर्शन शल्य, एवा अढारे पापस्थानकने विषे निवृत्त उतो होय. एम निश्चें जगवंतें कयुंबे, तेम असंयति यविरति प्रतिहत एटले पञ्चरका करीने पाप कर्म जेणें हयां नथी, क्रिया सहित संवर रहित एकांत दंमनो खापनार, एकांत बा ल, एकांत शयन करनार होय. ते बाल, य विचारवालां, एवां मन वचन ने काया तेणें करी सहित बतो जे पाप स्वप्नांतरमां पण देखे नहीं. एवां पापकर्मनुं बंधन करे. एम अविरतिपणायें करी तेने पापकर्म लागे ॥ ५ ॥ || दीपिका - श्रथाचार्यएव स्वानिमतार्थ परप्रश्नपूर्वमाद । (सेकिंतुइत्यादि ) श्राचार्यः स्वयं निर्णीतार्थोपि ईष्या परं बति किमसौ वधक पुरुषोहननावसरापेक्षी नित्यं हिंसा तचित्तः स्यात्किंवा न ? इति ष्टष्टं परः समतया मध्यस्थः सन् यथास्थितमेव व्यागृह्णीया त् कथयेत् । तथा दंताचार्य नवत्यसौ मित्रनूतइति ॥ अथ दाटीतिकं दर्शयति । (ज हास ) यथासौ वधकइत्यादिना दृष्टांतमनूद्य दाष्टतिकं दर्शयति । ( एवमेवेत्यादि ) यथासौ वधकोऽवसरापेकी वध्यस्य हिंसामकुर्वाणोपि मित्रनतोनवति एवमसावपि बा जो स्पष्ट विज्ञाननिवृत्तेरनावाद्योग्यतया सर्वेषां प्राणिनां हंता स्यात् यावन्मिथ्यादर्श नशल्योपेतः स्यात् । कोर्थः । यद्यपि विनयादिकं कुतश्चित्कारणादसौ विधत्ते तथा पिनदायिनृपमारकवदंत ईष्टएव नित्यं हिंसानुगतचित्तश्च । यथा परशुरामः कृतवीर्य ह त्वापि ततः सप्तवारं निःक्षत्रां ष्टथिवीं चकार । यडुतं । " अपकारसमेन कर्मणा, न नर स्तुष्टिमुपैति शक्तिमान् ॥ व्यधिकां कुरुतेऽरियातनां द्विषतां मूलमशेषमुदरेत् ॥ १ ॥ एवमसावपि श्रमित्रनूतः स्यादिति । अथ पूर्वोक्तार्थमनुवदन्नुपसंहरति । ( एवंखलुन गवयाइत्यादि) यथा वधकोऽनिवृत्तत्वाद्दुष्टएवमेकेंड्रियादिकोऽस्पष्ट विज्ञानोपि अविरत त्वादुष्टएवेति । शेषं सुगमं । यावत्पापं कर्म क्रियतइति ॥ ५ ॥ ॥ टीका- सांप्रतमाचार्यएव स्वानिप्रेतमर्थ परप्रयत्नपूर्वकमाविर्भावयन्नाह । ( से किंतु दुइत्यादि) प्राचार्यः स्वतोहि निर्णीतार्थोऽसूयया परं पृष्ठति । किमिति परप्रश्ने । तुरिति वितर्के । दुशब्दोवाक्यालंकारे । किमसौ वधकपुरुषावसरापेक्षी बिश्वसरं प्रधारयन् पर्यालोचयन्नहर्निशं सुप्तोजाग्रदवस्थोवा तस्य गृहपतेराज्ञोवा वध्यस्या मित्रनूतो मिथ्या संस्थितो नित्यं प्रशवव्यतिपात चित्तदंमोनवत्याहोस्विन्नेत्येवं पृष्टः परः समतया माध्यस्थ्यमवलंव्यमानोय यावस्थितमेव व्यागृह्णीयात् । तद्यथा दंताचार्य नवत्यसावमित्र नूतइतीत्यादि ॥ तदेवं दृष्टांतं प्रदर्श्य दाष्टतिकं दर्शयितुमाह ( ज हासेव द इत्यादि) यथासौ वधकइत्यादिना दृष्टांतमनूद्य दाष्टतिकमर्थ दर्शयितुमाह । १०७ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy